शिव तिलक स्तोत्र

क्षितीशपरिपालं हृतैकघनकालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
सुदैवतरुमूलं भुजङ्गवरमालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
प्रपञ्चधुनिकूलं सुतूलसमचित्तम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
वराङ्गपृथुचूलं करेऽपि धृतशूलम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
सुरेषु मृदुशीलं धरासकलहालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
शिवस्य नुतिमेनां पठेद्धि सततं यः।
लभेत कृपया वै शिवस्य पदपद्मम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Recommended for you

गुरु पुष्पाञ्जलि स्तोत्र

गुरु पुष्पाञ्जलि स्तोत्र

शास्त्राम्बुधेर्नावमदभ्रबुद्धिं सच्छिष्यहृत्सारसतीक्ष्णरश्मिम्। अज्ञानवृत्रस्य विभावसुं तं मत्पद्यपुष्पैर्गुरुमर्चयामि। विद्यार्थिशारङ्गबलाहकाख्यं जाड्याद्यहीनां गरुडं सुरेज्यम्। अशास्त्रविद्यावनवह्निरूपं मत्पद्यपुष्पैर्गुरुमर्चयामि। न मेऽस्ति वित्तं न च

Click here to know more..

गिरीश स्तुति

गिरीश स्तुति

शिवशर्वमपार- कृपाजलधिं श्रुतिगम्यमुमादयितं मुदितम्। सुखदं च धराधरमादिभवं भज रे गिरिशं भज रे गिरिशम्। जननायकमेक- मभीष्टहृदं जगदीशमजं मुनिचित्तचरम्। जगदेकसुमङ्गल- रूपशिवं भज रे गिरिशं भज रे गिरिशम्। जटिनं ग्रहतारकवृन्दपतिं दशबाहुयुतं सितनीलगलम्। नटराजमुदार-

Click here to know more..

गौमाता के कुछ श्लोक

गौमाता के कुछ श्लोक

जानिए- १. गौ माता के कुछ प्रसिद्ध श्लोकों का अर्थ २. कैसे देवी पार्वती एक बार गाय बन गई

Click here to know more..

Other stotras

Copyright © 2023 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |