चिदंबरेश स्तोत्र

ब्रह्ममुखामरवन्दितलिङ्गं जन्मजरामरणान्तकलिङ्गम्।
कर्मनिवारणकौशललिङ्गं तन्मृदु पातु चिदम्बरलिङ्गम्।
कल्पकमूलप्रतिष्ठितलिङ्गं दर्पकनाशयुधिष्ठिरलिङ्गम्।
कुप्रकृतिप्रकरान्तकलिङ्गं तन्मृदु पातु चिदम्बरलिङ्गम्।
स्कन्दगणेश्वरकल्पितलिङ्गं किन्नरचारणगायकलिङ्गम्।
पन्नगभूषणपावनलिङ्गं तन्मृदु पातु चिदम्बरलिङ्गम्।
साम्बसदाशिवशङ्करलिङ्गं काम्यवरप्रदकोमललिङ्गम्।
साम्यविहीनसुमानसलिङ्गं तन्मृदु पातु चिदम्बरलिङ्गम्।
कलिमलकाननपावकलिङ्गं सलिलतरङ्गविभूषणलिङ्गम्।
पलितपतङ्गप्रदीपकलिङ्गं तन्मृदु पातु चिदम्बरलिङ्गम्।
अष्टतनुप्रतिभासुरलिङ्गं विष्टपनाथविकस्वरलिङ्गम्।
शिष्टजनावनशीलितलिङ्गं तन्मृदु पातु चिदम्बरलिङ्गम्।
अन्तकमर्दनबन्धुरलिङ्गं कृन्तितकामकलेबरलिङ्गम्।
जन्तुहृदिस्थितजीवकलिङ्गं तन्मृदु पातु चिदम्बरलिङ्गम्।
पुष्टधियःसु चिदम्बरलिङ्गं दृष्टमिदं मनसानुपठन्ति।
अष्टकमेतदवाङ्मनसीयं ह्यष्टतनुं प्रति यान्ति नरास्ते।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |