रसेश्वर स्तुति

भानुसमानसुभास्वरलिङ्गं सज्जनमानसभास्करलिङ्गम्|
सुरवरदातृसुरेश्वरलिङ्गं तत् प्रणमामि रसेश्वरलिङ्गम्|
छत्रपतीन्द्रसुपूजितलिङ्गं रौप्यफणीन्द्रविभूषितलिङ्गम्|
ग्राम्यजनाश्रितपोषकलिङ्गं तत् प्रणमामि रसेश्वरलिङ्गम्|
बिल्वतरुच्छदनप्रियलिङ्गं किल्बिषदुष्फलदाहकलिङ्गम्|
सेवितकष्टविनाशनलिङ्गं तत् प्रणमामि रसेश्वरलिङ्गम्|
अब्जभगाग्निसुलोचनलिङ्गं शब्दसमुद्भवहेतुकलिङ्गम्|
पार्वतिजाह्नविसंयुतलिङ्गं तत् प्रणमामि रसेश्वरलिङ्गम्|
गन्धितचन्दनचर्चितलिङ्गं वन्दितपादसरोरुहलिङ्गम्|
स्कन्दगणेश्वरभावितलिङ्गं तत् प्रणमामि रसेश्वरलिङ्गम्|
पामरमानवमोचकलिङ्गं सकलचराचरपालकलिङ्गम्|
वाजिजचामरवीजितलिङ्गं तत् प्रणमामि रसेश्वरलिङ्गम्|
स्तोत्रमिदं प्रणिपत्य रसेशं यः पठति प्रतिघस्रमजस्रम्|
सो मनुजः शिवभक्तिमवाप्य ब्रह्मपदं लभतेऽप्यपवर्गम्|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |