ताण्डवेश्वर स्तोत्र

वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले
पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे।
इतीशानः सर्वान्परमकरुणा- नीरधिरहो
पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति।
संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं
सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः।
हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्बुजं
ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम्।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम्।
गाण्डिवेश्वर पाण्डवार्चित पङ्कजाभपदद्वयं
चण्डमुण्डविनाशिनी- हृतवामभागमनीश्वरम्।
दण्डपाणिकपालभैरव- तण्डुमुख्यगणैर्युतं
मण्डिताखिलविनष्टपं विजितान्धकं प्रणमाम्यहम्।
भासमानशरीरकान्ति- विभासिताखिलविष्टपं
वासवाद्यमृताशसेवित- पादपङ्कजसंयुतम्।
कासमानमुखारविन्द- जितामृतांशुमशेषहृद्-
वासताण्डवशङ्करं सकलाघनाशकमाश्रये।
मेरुपर्वतकार्मुकं त्रिपुरार्तनिर्जरयाचितं
ज्याकृताखिलसर्पराज- महीशतल्पसुसायकम्।
ज्यारथं चतुरागमाश्वमजेन सारथिसंयुतं
संहृतत्रिपुरं महीध्रसुतानु- मोदकमाश्रये।
गदाभृद्ब्रह्मेन्द्राद्यखिल- सुरवृन्दार्च्यचरणं
ददानं भक्तेभ्यश्चितिमखिल- रूपामनवधिम्।
पदास्पृष्टोक्षानं जितमनसिजं शान्तमनसं
सदा शम्भुं वन्दे शुभदगिरिजाष्लिष्टवपुषम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |