त्वं भाभिराभिरभिभूय तमः समस्त-
मस्तं नयस्यभिमतानि निशाचराणाम्।
देदीप्यसे दिवमणे गगने हिताय
लोकत्रयस्य जगदीश्वर तन्नमस्ते।
लोकेऽतिवेलमतिवेलमहामहोभिर्-
निर्भासितौ च गगनेऽखिललोकनेत्रः।
विद्राविताखिलतमाः सुतमो हिमांशो
पीयूषपूरपरिपूरित तन्नमस्ते।
त्वं पावने पथि सदागतिरप्युपास्यः
कस्त्वां विना भुवनजीवन जीवतीह।
स्तब्धप्रभञ्जनविवर्धितसर्वजन्तोः
सन्तोषिताहिकुल सर्वग वै नमस्ते।
विश्वैकपावक न तावकपावकैक-
शक्ते-र्ऋते मृतवतामृतदिव्यकायम्।
प्राणिष्यदो जगदहो जगदन्तरात्मं-
स्त्वं पावकः प्रतिपदं शमदो नमस्ते।
पानीयरूप परमेश जगत्पवित्र
चित्राऽतिचित्रसुचरित्रकरोऽसि नूनम्।
विश्वं पवित्रममलं किल विश्वनाथ
पानीयगाहनत एतदतो नतोऽस्मि।
आकाशरूप बहिरन्तरुतावकाश-
दानाद्विकस्वरमिहेश्वर विश्वमेतत्।
त्वत्तः सदा सदय संश्वसिति स्वभावात्
सङ्कोचमेति भवतोऽस्मि नतस्ततस्त्वाम्।
विश्वम्भरात्मक बिभर्षि विभोऽत्र विश्वं
को विश्वनाथ भवतोऽन्यतमस्तमोऽरिः।
स त्वं विनाशय तमो मम चाहिभूष
स्तव्यात्परः परपरं प्रणतस्ततस्त्वाम्।
आत्मस्वरूप तवरूपपरम्पराभि-
राभिस्ततं हर चराचररूपेतत्।
सर्वान्तरात्मनिलय प्रतिरूपरूप
नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते।
इत्यष्टमूर्तिभिरिमाभिरबन्धुबन्धो
युक्तः करोषि खलु विश्वजनीनमूर्ते।
एतत्ततं सुविततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि।
एक श्लोकी भागवत
आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनं मायापूतनजीवित....
Click here to know more..कल्याणकर कृष्ण स्तोत्र
कृष्णः करोतु कल्याणं कंसकुञ्जरकेसरी। कालिन्दीलोलकल्ल....
Click here to know more..क्या है योगशास्त्र?