शिवशर्वमपार- कृपाजलधिं
श्रुतिगम्यमुमादयितं मुदितम्।
सुखदं च धराधरमादिभवं
भज रे गिरिशं भज रे गिरिशम्।
जननायकमेक- मभीष्टहृदं
जगदीशमजं मुनिचित्तचरम्।
जगदेकसुमङ्गल- रूपशिवं
भज रे गिरिशं भज रे गिरिशम्।
जटिनं ग्रहतारकवृन्दपतिं
दशबाहुयुतं सितनीलगलम्।
नटराजमुदार- हृदन्तरसं
भज रे गिरिशं भज रे गिरिशम्।
विजयं वरदं च गभीररवं
सुरसाधुनिषेवित- सर्वगतिम्।
च्युतपापफलं कृतपुण्यशतं
भज रे गिरिशं भज रे गिरिशम्।
कृतयज्ञसु- मुख्यमतुल्यबलं
श्रितमर्त्य- जनामृतदानपरम्।
स्मरदाहक- मक्षरमुग्रमथो
भज रे गिरिशं भज रे गिरिशम्।
भुवि शङ्करमर्थदमात्मविदं
वृषवाहनमाश्रम- वासमुरम्।
प्रभवं प्रभुमक्षयकीर्तिकरं
भज रे गिरिशं भज रे गिरिशम्।
शिव पंचाक्षर नक्षत्रमाला स्तोत्र
श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्ध....
Click here to know more..कल्याणकर कृष्ण स्तोत्र
कृष्णः करोतु कल्याणं कंसकुञ्जरकेसरी। कालिन्दीलोलकल्ल....
Click here to know more..मंत्रों के द्वारा ही इस जगत की रचना हुई है