कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम्।
सततमलङ्कुर्वाण प्रणतावनदीक्ष यक्षराजसख।
कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप।
कान्तारखेलनरुचे शान्तान्तःकरणं दीनमव शम्भो।
दाक्षायणीमनोम्ब्रुजभानो वीक्षावितीर्णविनतेष्ट।
द्राक्षामधुरिममदभरशिक्षाकत्रीं प्रदेहि भम वाचम्।
पारदसमानवर्णौ नीरदनीकाशदिव्यगलदेशः।
पादनतदेवसङ्घः पशुमनिशं पातु मामीशः।
भव शम्भो गुरुरूपेणाशु मेऽद्य करुणाब्धे।
चिरतरमिह वासं कुरु जगतीं रक्षन् प्रबोधनानेन।
यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम्।
वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि।
यमनियमनिरतलभ्यं शमदममुखषङ्कदानकृतदीक्षम्।
रमणीयपदसरोजं शमनाहितमाश्रये सततम्।
यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण।
अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः।
येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम्।
तेन जितं जगदखिलं को न ब्रूते सुरार्यतुल्येन।
Other languages: English
कृष्ण द्वादश नाम स्तोत्र
किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन। तानि नामानि विज....
Click here to know more..वक्रतुंड स्तव
नमस्तुभ्यं गणेशाय ब्रह्मविद्याप्रदायिने। यस्यागस्त्य....
Click here to know more..वेदों में गौ माता
इस प्रवचन से वेदों में गौ माता की महिमा का उल्लेख के बारे ....
Click here to know more..