चन्द्रमौलि स्तुति

कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम्।
सततमलङ्कुर्वाण प्रणतावनदीक्ष यक्षराजसख।
कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप।
कान्तारखेलनरुचे शान्तान्तःकरणं दीनमव शम्भो।
दाक्षायणीमनोम्ब्रुजभानो वीक्षावितीर्णविनतेष्ट।
द्राक्षामधुरिममदभरशिक्षाकत्रीं प्रदेहि भम वाचम्।
पारदसमानवर्णौ नीरदनीकाशदिव्यगलदेशः।
पादनतदेवसङ्घः पशुमनिशं पातु मामीशः।
भव शम्भो गुरुरूपेणाशु मेऽद्य करुणाब्धे।
चिरतरमिह वासं कुरु जगतीं रक्षन् प्रबोधनानेन।
यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम्।
वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि।
यमनियमनिरतलभ्यं शमदममुखषङ्कदानकृतदीक्षम्।
रमणीयपदसरोजं शमनाहितमाश्रये सततम्।
यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण।
अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः।
येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम्।
तेन जितं जगदखिलं को न ब्रूते सुरार्यतुल्येन।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: English

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |