विश्वेश्वराय नरकार्णवतारणाय
कर्णामृताय शशिशेखरभूषणाय।
कर्पूरकुन्दधवलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय।
गङ्गाधराय गजराजविमर्दनाय
दारिद्र्यदुःखदहनाय नमः शिवाय।
भक्तिप्रियाय भवरोगभयापहाय
ह्युग्राय दुर्गभवसागरतारणाय।
ज्योतिर्मयाय पुनरुद्भववारणाय
दारिद्र्यदुःखदहनाय नमः शिवाय।
चर्मम्बराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय।
मञ्जीरपादयुगलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डनाय।
आनन्दभूमिवरदाय तमोहराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
भानुप्रियाय दुरितार्णवतारणाय
कालान्तकाय कमलासनपूजिताय।
नेत्रत्रयाय शुभलक्षणलक्षिताय
दारिद्र्यदुःखदहनाय नमः शिवाय।
रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नगराजनिकेतनाय।
पुण्याय पुण्यचरिताय सुरार्चिताय
दारिद्र्यदुःखदहनाय नमः शिवाय।
मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय।
मातङ्गचर्मवसनाय महेश्वराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
गौरीविलासभुवनाय महोदराय
पञ्चाननाय शरणागतरक्षकाय।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय।
शारदा स्तुति
अचलां सुरवरदा चिरसुखदां जनजयदाम् । विमलां पदनिपुणां पर....
Click here to know more..श्री संकट मोचन हनुमान अष्टक
बाल समय रवि भक्षि लियो तब तीनहूं लोक भयो अंधियारो। ताहि स....
Click here to know more..लोकप्रियता पाने के लिए सूर्य मंत्र
आदित्याय विद्महे सहस्रकराय धीमहि| तन्नः सूर्यः प्रचोदय....
Click here to know more..