दारिद्र्य दहन शिव स्तोत्र

विश्वेश्वराय नरकार्णवतारणाय
कर्णामृताय शशिशेखरभूषणाय।
कर्पूरकुन्दधवलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय।
गङ्गाधराय गजराजविमर्दनाय
दारिद्र्यदुःखदहनाय नमः शिवाय।
भक्तिप्रियाय भवरोगभयापहाय
ह्युग्राय दुर्गभवसागरतारणाय।
ज्योतिर्मयाय पुनरुद्भववारणाय
दारिद्र्यदुःखदहनाय नमः शिवाय।
चर्मम्बराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय।
मञ्जीरपादयुगलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डनाय।
आनन्दभूमिवरदाय तमोहराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
भानुप्रियाय दुरितार्णवतारणाय
कालान्तकाय कमलासनपूजिताय।
नेत्रत्रयाय शुभलक्षणलक्षिताय
दारिद्र्यदुःखदहनाय नमः शिवाय।
रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नगराजनिकेतनाय।
पुण्याय पुण्यचरिताय सुरार्चिताय
दारिद्र्यदुःखदहनाय नमः शिवाय।
मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय।
मातङ्गचर्मवसनाय महेश्वराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
गौरीविलासभुवनाय महोदराय
पञ्चाननाय शरणागतरक्षकाय।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Recommended for you

एकदंत स्तुति

एकदंत स्तुति

गणेशमेकदन्तं च हेरम्बं विघ्ननायकम्। लम्बोदरं शूर्पकर्णं गजवक्त्रं नमाम्यहम्। गणेशमेकदन्तं च हेरम्बं विघ्ननायकम्। लम्बोदरं शूर्पकर्णं गजवक्त्रं नमाम्यहम्। गणेशमेकदन्तं च हेरम्बं विघ्ननायकम्। लम्बोदरं शूर्पकर्णं गजवक्त्रं नमाम्यहम्।

Click here to know more..

गुरु पादुका स्मृति स्तोत्र

गुरु पादुका स्मृति स्तोत्र

प्रणम्य संविन्मार्गस्थानागमज्ञान् महागुरून्। प्रायश्चित्तं प्रवक्ष्यामि सर्वतन्त्राविरोधतः। प्रमाददोषजमल- प्रविलापनकारणम्। प्रायश्चित्तं परं सत्यं श्रीगुरोः पादुकास्मृतिः। यस्य श्रीपादरजसा रञ्जते मस्तके शिवः। रमते सह पार्वत्या तस्य श्रीपादुकास्मृतिः। यस्य

Click here to know more..

अक्षय वट

अक्षय वट

भारत के पुण्य तीर्थों में पुराणों के अनुसार अक्षय वट नाम से दो स्थान पसिद्ध हैं: प्रयागराज और गया। इन दोनों स्थानों ऐसे वट वृक्ष है जो प्रलय में भी नष्ट नहीं हो

Click here to know more..

Other stotras

Copyright © 2023 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |