तवास्याराद्धारः कति मुनिवराः कत्यपि सुराः
तपस्या सन्नाहैः सुचिरममनोवाक्पथचरैः।
अमीषां केषामप्यसुलभममुष्मै पदमदाः
कुलीरायोदारं शिव तव दया सा बलवती।
अकर्तुं कर्तुं वा भुवनमखिलं ये किल भव-
न्त्यलं ते पादान्ते पुरहर वलन्ते तव सुराः।
कुटीरं कोटीरे त्वमहह कुलीराय कृतवान्
भवान् विश्वस्येष्टे तव पुनरधीष्टे हि करुणा।
तवारूढो मौलिं तदनधिगमव्रीलनमितां
चतुर्वक्त्रीं यस्त्वच्चरणसविधे पश्यति विधेः।
कुलीरस्यास्यायं कुलिशभृदलक्ष्य- श्शिवभव-
द्दया सेयं त्वामप्यधरितवती किं न कुरूताम्।
श्रुतिस्मृत्यभ्यासो नयनिचयभूयः परिचयः
तथा तत्तत्कर्मव्यसनमपि शुष्कश्रमकृते।
त्वयि स्वान्तं लग्नं न यदि यदि लग्नं तदियता
जिता कैवल्यश्रीः पुरहर कुलीरोऽत्र गमकः।
तपोभिः प्राग्जन्मप्रकरपरिनम्रैः पुररिपो
तनौ यस्यां कस्यामपि स हि भवार्तिप्रतिभटः।
त्वयि स्याद्धीबन्धस्तनुरचरमा सैव चरमा
कुलीरो ब्रूते तन्महिमपथ- विद्वद्गुरुनयम्।
धियो धानं नाम त्वयि शिव चिदानन्द परमो-
न्मिषत्साम्राज्यश्रीकुरल- रभसाकर्षकुतुकम्।
कुलीरेण ज्ञातं कथमनधिगम्यं दिविषदां
दया ते स्वच्छन्दा प्रथयति न कस्मै किमथवा।
तदुच्चत्वं नैच्यं त्वितरदिति लोकाः शिव मुधा
व्यवस्थामस्थाने विदधति च नन्दन्ति च मिथः।
कुलीरस्त्वन्मौलिस्थिति- मसुलभामेत्य स भवत्-
कृपामुच्चत्वं तद्विरहमपि नैच्यं प्रथयति।
कुलीरेशाख्यातिर्गिरिश- कृपयोच्चैरुपहृता
तवेयं भक्तायोन्नतिवितरण श्रीगमनिका।
भवद्भक्त्युन्मीलत्फल- गरिमटीकास्थितिजुषा
कुलीरस्य ख्यात्या जगति सहचर्या विहरते।
कुलीरेशस्तोत्रं त्वदनुपधिकानुग्रहभवं
पठेयुर्ये नित्यं श्रृणुयुरपि वा ये पुनरिदम्।
प्रसादात्ते तेऽमी विधुत दुरितास्त्वय्यभिरताः
भवेयुर्निर्यत्नाधिगत- सकलाभीप्सितफलाः।
कर्कटकचन्द्रयोगः कर्कटकेशान मूर्ध्नि ते दृष्टः।
कारय वृष्टिममोघां वारय वर्षोपरोधदुर्योगम्।
वायुपुत्र स्तोत्र
उद्यन्मार्ताण्डकोटि- प्रकटरुचिकरं चारुवीरासनस्थं मौञ....
Click here to know more..गणेश पंचाक्षर स्तोत्र
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ। निर्विघ्नं कुरु मे द....
Click here to know more..भविष्य पुराण
बदरिकाश्रम निवासी प्रसिद्ध ऋषि श्रीनारायण तथा श्रीनर (अ....
Click here to know more..