शिव कुलीर अष्टक स्तोत्र

तवास्याराद्धारः कति मुनिवराः कत्यपि सुराः
तपस्या सन्नाहैः सुचिरममनोवाक्पथचरैः।
अमीषां केषामप्यसुलभममुष्मै पदमदाः
कुलीरायोदारं शिव तव दया सा बलवती।
अकर्तुं कर्तुं वा भुवनमखिलं ये किल भव-
न्त्यलं ते पादान्ते पुरहर वलन्ते तव सुराः।
कुटीरं कोटीरे त्वमहह कुलीराय कृतवान्
भवान् विश्वस्येष्टे तव पुनरधीष्टे हि करुणा।
तवारूढो मौलिं तदनधिगमव्रीलनमितां
चतुर्वक्त्रीं यस्त्वच्चरणसविधे पश्यति विधेः।
कुलीरस्यास्यायं कुलिशभृदलक्ष्य- श्शिवभव-
द्दया सेयं त्वामप्यधरितवती किं न कुरूताम्।
श्रुतिस्मृत्यभ्यासो नयनिचयभूयः परिचयः
तथा तत्तत्कर्मव्यसनमपि शुष्कश्रमकृते।
त्वयि स्वान्तं लग्नं न यदि यदि लग्नं तदियता
जिता कैवल्यश्रीः पुरहर कुलीरोऽत्र गमकः।
तपोभिः प्राग्जन्मप्रकरपरिनम्रैः पुररिपो
तनौ यस्यां कस्यामपि स हि भवार्तिप्रतिभटः।
त्वयि स्याद्धीबन्धस्तनुरचरमा सैव चरमा
कुलीरो ब्रूते तन्महिमपथ- विद्वद्गुरुनयम्।
धियो धानं नाम त्वयि शिव चिदानन्द परमो-
न्मिषत्साम्राज्यश्रीकुरल- रभसाकर्षकुतुकम्।
कुलीरेण ज्ञातं कथमनधिगम्यं दिविषदां
दया ते स्वच्छन्दा प्रथयति न कस्मै किमथवा।
तदुच्चत्वं नैच्यं त्वितरदिति लोकाः शिव मुधा
व्यवस्थामस्थाने विदधति च नन्दन्ति च मिथः।
कुलीरस्त्वन्मौलिस्थिति- मसुलभामेत्य स भवत्-
कृपामुच्चत्वं तद्विरहमपि नैच्यं प्रथयति।
कुलीरेशाख्यातिर्गिरिश- कृपयोच्चैरुपहृता
तवेयं भक्तायोन्नतिवितरण श्रीगमनिका।
भवद्भक्त्युन्मीलत्फल- गरिमटीकास्थितिजुषा
कुलीरस्य ख्यात्या जगति सहचर्या विहरते।
कुलीरेशस्तोत्रं त्वदनुपधिकानुग्रहभवं
पठेयुर्ये नित्यं श्रृणुयुरपि वा ये पुनरिदम्।
प्रसादात्ते तेऽमी विधुत दुरितास्त्वय्यभिरताः
भवेयुर्निर्यत्नाधिगत- सकलाभीप्सितफलाः।
कर्कटकचन्द्रयोगः कर्कटकेशान मूर्ध्नि ते दृष्टः।
कारय वृष्टिममोघां वारय वर्षोपरोधदुर्योगम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |