माणिक्यरजतस्वर्णभस्मबिल्वादिभूषितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
दधिचन्दनमध्वाज्यदुग्धतोयाभिसेचितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
उदितादित्यसङ्काशं क्षपाकरधरं वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
लोकानुग्रहकर्तारमार्त्तत्राणपरायणम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
ज्वरादिकुष्ठपर्यन्तसर्वरोगविनाशनम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
अपवर्गप्रदातारं भक्तकाम्यफलप्रदम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
सिद्धसेवितपादाब्जं सिद्ध्यादिप्रदमीश्वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
बालाम्बिकासमेतं च ब्राह्मणैः पूजितं सदा|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
स्तोत्रं वैद्येश्वरस्येदं यो भक्त्या पठति प्रभोः|
कृपया देवदेवस्य नीरोगो भवति ध्रुवम्|
विघ्नेश अष्टक स्तोत्र
विघ्नेश्वरं चतुर्बाहुं देवपूज्यं परात्परम्| गणेशं त्वा....
Click here to know more..नरसिंह स्तुति
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम्। निनादत....
Click here to know more..श्री सूक्त - धन के लिए मंत्र
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् चन्द्रां हिरण्म....
Click here to know more..