वैद्येश्वर अष्टक स्तोत्र

माणिक्यरजतस्वर्णभस्मबिल्वादिभूषितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
दधिचन्दनमध्वाज्यदुग्धतोयाभिसेचितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
उदितादित्यसङ्काशं क्षपाकरधरं वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
लोकानुग्रहकर्तारमार्त्तत्राणपरायणम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
ज्वरादिकुष्ठपर्यन्तसर्वरोगविनाशनम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
अपवर्गप्रदातारं भक्तकाम्यफलप्रदम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
सिद्धसेवितपादाब्जं सिद्ध्यादिप्रदमीश्वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
बालाम्बिकासमेतं च ब्राह्मणैः पूजितं सदा|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
स्तोत्रं वैद्येश्वरस्येदं यो भक्त्या पठति प्रभोः|
कृपया देवदेवस्य नीरोगो भवति ध्रुवम्|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |