विश्वनाथ दशक स्तोत्र

यस्मात्परं न किल चापरमस्ति किञ्चिज्-
ज्यायान्न कोऽपि हि तथैव भवेत्कनीयान्।
निष्कम्प एक इति योऽव्ययसौख्यसिन्धु-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यस्मिंस्तथैव बत विश्वविभेदभानम्।
योऽज्ञाननाशनविधौ प्रथितस्तोऽरि-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यावन्न भक्तिरखिलेश्वरपादपद्मे
संसारसौख्यमिह यत्किल शुक्तिरौप्यम्।
यद्भक्तिरेव भवरोगनुदा सुधैव तं
विश्वनाथममलं मुनिवन्द्यमीडे।
यः काममत्तगजगण्डविभेदसिंहो
यो विघ्नसर्पभवभीतीनुदो गुरुत्मान्।
यो दुर्विषह्यभवतापजदुःखचन्द्र-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
वैराग्यभक्तिनवपल्लवकृद्वसन्तो
योभोगवासनावनप्रविदाहदावः।
योऽधर्मरावणविनाशनहेतुराम-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
स्वानन्यभक्तभववारिधिकुम्भजो यो
यो भक्तचञ्चलमनोभ्रमराब्जकल्पः।
यो भक्तसञ्चितघनप्रविभेदवात-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
सद्भक्तसधृदयपञ्जरगः शुको य
ओङ्कारनिःस्वनविलुब्धकरः पिको यः।
यो भक्तमन्दिरकदम्बचरो मयूर-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यो भक्तकल्पितदकल्पतरुः प्रसिद्धो
यो भक्तचित्तगतकामधेनुति चोक्तः।
यो भक्तचिन्तितददिव्यममणिप्रकल्प-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
हेमैव यद्वदिह भूषणनाम धत्ते
ब्रह्मैव तद्वदिह शङ्करनाम धत्ते।
योभक्तभावतनुधृक् चिदखण्डरूप-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यन्नेति नेति वचनैर्निगमा वदन्ति
यज्जीवविश्वभवशोकभयातिदूरम्।
सच्चित्सुखाद्वयमिदं मम शुद्धरूपं
तं विश्वनाथममलं मुनिवन्द्यमीडे।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |