नमोऽस्तु नटराजाय सर्वसिद्धिप्रदायिने ।
सदाशिवाय शान्ताय नृत्यशास्त्रैकसाक्षिणे ॥
भो नटेश सुरश्रेष्ठ मां पश्य कृपया हर ।
कौशलं मे प्रदेह्याऽऽशु नृत्ये नित्यं जटाधर ॥
सर्वाङ्गसुन्दरं देहि भावनां शुद्धिमुत्तमाम् ।
नृत्येऽहं विजयी जाये त्वदनुग्रहलाभतः ॥
शिवाय ते नमो नित्यं नटराज विभो प्रभो ।
द्रुतं सिद्धिं प्रदेहि त्वं नृत्ये नाट्ये महेश्वर ॥
नमस्करोमि श्रीकण्ठ तव पादारविन्दयोः ।
नृत्यसिद्धिं कुरु स्वामिन् नटराज नमोऽस्तु ते ॥
सुस्तोत्रं नटराजस्य प्रत्यहं यः पठेत् सुधीः ।
नृत्ये विजयमाप्नोति लोकप्रीतिं च विन्दति ॥