खड्गं कपालं डमरुं त्रिशूलं हस्ताम्बुजे सन्दधतं त्रिणेत्रम्।
दिगम्बरं भस्मविभूषिताङ्गं नमाम्यहं भैरवमिन्दुचूडम्।
कवित्वदं सत्वरमेव मोदान्नतालये शम्भुमनोऽभिरामम्।
नमामि यानीकृतसारमेयं भवाब्धिपारं गमयन्तमाशु।
जरादिदुःखौघ- विभेददक्षं विरागिसंसेव्य- पदारविन्दम्।
नराधिपत्वप्रदमाशु नन्त्रे सुराधिपं भैरवमानतोऽस्मि।
शमादिसम्पत्-प्रदमानतेभ्यो रमाधवाद्यर्चित- पादपद्मम्।
समाधिनिष्ठै- स्तरसाधिगम्यं नमाम्यहं भैरवमादिनाथम्।
गिरामगम्यं मनसोऽपि दूरं चराचरस्य प्रभवादिहेतुम्।
कराक्षिपच्छून्यमथापि रम्यं परावरं भैरवमानतोऽस्मि।
शिव मंगल स्तुति
भुवने सदोदितं हरं गिरिशं नितान्तमङ्गलम्। शिवदं भुजङ्गम....
Click here to know more..ताण्डवेश्वर स्तोत्र
वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्....
Click here to know more..शंकरजी द्वारा दिये गये देवता पूजन के पांच मार्ग