महाभैरव अष्टक स्तोत्र

यं यं यं यक्षरूपं दिशि दिशि विदितं भूमिकम्पायमानं
सं सं सम्हारमूर्तिं शिरमुकुटजटाशेखरं चन्द्रभूषम्।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम्।
रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं
घं घं घं घोषघोषं घघघघघटितं घर्झरं घोरनादम्।
कं कं कं कालपाशं दृढदृढदृढितं ज्वालितं कामदाहं
तं तं तं दिव्यदेहं प्रणामत सततं भैरवं क्षेत्रपालम्।
लं लं लं लं वदन्तं ललितललितकं दीर्घजिह्वाकरालं
धूं धूं धूं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम्।
रुं रुं रुं रुण्डमालं रवितमनियतं ताम्रनेत्रं करालं
नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम्।
वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परं तं
खं खं खं खड्गहस्तं त्रिभुवनविलयं तीक्ष्णरूपं त्रिनेत्रम्।
चं चं चं चं चलित्वाऽचलचल- चलिताचालितं भूमिचक्रं
मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम्।
शं शं शं शङ्खहस्तं शशिकरधवलं मोक्षसम्पूर्णमूर्तिं
मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम्।
भं भं भं भूतनाथं किलिकिलिकिलितं बालकेलिप्रदाह-
मामामामन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम्।
खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्दीप्यमानम्।
हौं हौं हौङ्कारनादं प्रकटितगहनं गर्जितैर्भूमिकम्पं
बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम्।
पं पं पं पञ्चवक्त्रं सकलगुणमयं देवदेवं प्रसन्नं
सं सं सं सिद्धियोगं हरिहरमयनं चन्द्रसूर्याग्निनेत्रम्।
ऐमैमैश्वर्यनाथं सततभयहरं सर्वदेवस्वरूपं
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम्।
हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं
धं धं धं धीररूपं पृथुमुकुटजटा- बन्धबन्धाग्रहस्तम्।
तं तं तङ्कानिनादं त्रिदशलटलटं कामगर्वापहारं
भ्रुं भ्रुं भ्रुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |