यं यं यं यक्षरूपं दिशि दिशि विदितं भूमिकम्पायमानं
सं सं सम्हारमूर्तिं शिरमुकुटजटाशेखरं चन्द्रभूषम्।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम्।
रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं
घं घं घं घोषघोषं घघघघघटितं घर्झरं घोरनादम्।
कं कं कं कालपाशं दृढदृढदृढितं ज्वालितं कामदाहं
तं तं तं दिव्यदेहं प्रणामत सततं भैरवं क्षेत्रपालम्।
लं लं लं लं वदन्तं ललितललितकं दीर्घजिह्वाकरालं
धूं धूं धूं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम्।
रुं रुं रुं रुण्डमालं रवितमनियतं ताम्रनेत्रं करालं
नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम्।
वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परं तं
खं खं खं खड्गहस्तं त्रिभुवनविलयं तीक्ष्णरूपं त्रिनेत्रम्।
चं चं चं चं चलित्वाऽचलचल- चलिताचालितं भूमिचक्रं
मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम्।
शं शं शं शङ्खहस्तं शशिकरधवलं मोक्षसम्पूर्णमूर्तिं
मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम्।
भं भं भं भूतनाथं किलिकिलिकिलितं बालकेलिप्रदाह-
मामामामन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम्।
खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्दीप्यमानम्।
हौं हौं हौङ्कारनादं प्रकटितगहनं गर्जितैर्भूमिकम्पं
बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम्।
पं पं पं पञ्चवक्त्रं सकलगुणमयं देवदेवं प्रसन्नं
सं सं सं सिद्धियोगं हरिहरमयनं चन्द्रसूर्याग्निनेत्रम्।
ऐमैमैश्वर्यनाथं सततभयहरं सर्वदेवस्वरूपं
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम्।
हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं
धं धं धं धीररूपं पृथुमुकुटजटा- बन्धबन्धाग्रहस्तम्।
तं तं तङ्कानिनादं त्रिदशलटलटं कामगर्वापहारं
भ्रुं भ्रुं भ्रुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम्।
विष्णु सहस्रनाम
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नव....
Click here to know more..परशुराम स्तोत्र
कराभ्यां परशुं चापं दधानं रेणुकात्मजम्। जामदग्न्यं भजे....
Click here to know more..मोक्षदा एकादशी व्रत कथा
मार्गशीर्ष शुक्लपक्ष एकादशी को मोक्षदा एकादशी कहते हैं ....
Click here to know more..