सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममरेश्वरम्।
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने।
वाराणस्यां तु विश्वेशं त्र्यंबकं गोमतीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये।
एतानि ज्योतिर्लिङ्गानि सायंप्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति।
एतेशां दर्शनादेव पातकं नैव तिष्ठति।
कर्मक्षयो भवेत्तस्य यस्य तुष्टा महेश्वराः।
मैत्रीं भजत
मैत्रीं भजत अखिलहृज्जेत्रीम्। आत्मवदेव परानपि पश्यत।....
Click here to know more..नक्षत्र शांतिकर स्तोत्र
कृत्तिका परमा देवी रोहिणी रुचिरानना। श्रीमान् मृगशिरा ....
Click here to know more..विष्णु सूक्त