सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममरेश्वरम्।
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने।
वाराणस्यां तु विश्वेशं त्र्यंबकं गोमतीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये।
एतानि ज्योतिर्लिङ्गानि सायंप्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति।
एतेशां दर्शनादेव पातकं नैव तिष्ठति।
कर्मक्षयो भवेत्तस्य यस्य तुष्टा महेश्वराः।
आदित्य हृदय स्तोत्र
अथ आदित्यहृदयम् ततो युद्धपरिश्रान्तं समरे चिन्तया स्थि....
Click here to know more..लक्ष्मी द्वादश नाम स्तोत्र
श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी ....
Click here to know more..गुरु के पद नख का प्रकाश सूर्य के समान है