मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धि- दानविचक्षणं कमलेक्षणम्।
भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरै-
र्मुक्तिकामिभिराश्रितै- र्मुनिभिर्दृढामलभक्तिभिः।
मुक्तिदं निजपादपङ्कज- सक्तमानसयोगिनां
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नर- देवपन्नगवन्दितम्।
रक्तभुग्गणनाथहृद्भ्रम- राञ्चिताङ्घ्रिसरोरुहं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
नक्तनाथकलाधरं नगजापयोधरनीरजा-
लिप्तचन्दनपङ्ककुङ्कुम- पङ्किलामलविग्रहम्।
शक्तिमन्तमशेष- सृष्टिविधायकं सकलप्रभुं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
रक्तनीरजतुल्यपादप- योजसन्मणिनूपुरं
पत्तनत्रयदेहपाटन- पङ्कजाक्षशिलीमुखम्।
वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
प्रातरेव मया कृतं निखिलाघतूलमहानलम्।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात्
ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत।
विद्याप्रद सरस्वती स्तोत्र
विश्वेश्वरि महादेवि वेदज्ञे विप्रपूजिते। विद्यां प्रद....
Click here to know more..अर्धनारीश्वर स्तोत्र
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय। धम्मल्....
Click here to know more..पूर्वा फाल्गुनी नक्षत्र
पूर्वा फाल्गुनी नक्षत्र - व्यक्तित्व और विशेषताएं, स्वास....
Click here to know more..