Tandaweshwara Stotram

वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले
पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे।
इतीशानः सर्वान्परमकरुणा- नीरधिरहो
पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति।
संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं
सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः।
हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्बुजं
ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम्।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम्।
गाण्डिवेश्वर पाण्डवार्चित पङ्कजाभपदद्वयं
चण्डमुण्डविनाशिनी- हृतवामभागमनीश्वरम्।
दण्डपाणिकपालभैरव- तण्डुमुख्यगणैर्युतं
मण्डिताखिलविनष्टपं विजितान्धकं प्रणमाम्यहम्।
भासमानशरीरकान्ति- विभासिताखिलविष्टपं
वासवाद्यमृताशसेवित- पादपङ्कजसंयुतम्।
कासमानमुखारविन्द- जितामृतांशुमशेषहृद्-
वासताण्डवशङ्करं सकलाघनाशकमाश्रये।
मेरुपर्वतकार्मुकं त्रिपुरार्तनिर्जरयाचितं
ज्याकृताखिलसर्पराज- महीशतल्पसुसायकम्।
ज्यारथं चतुरागमाश्वमजेन सारथिसंयुतं
संहृतत्रिपुरं महीध्रसुतानु- मोदकमाश्रये।
गदाभृद्ब्रह्मेन्द्राद्यखिल- सुरवृन्दार्च्यचरणं
ददानं भक्तेभ्यश्चितिमखिल- रूपामनवधिम्।
पदास्पृष्टोक्षानं जितमनसिजं शान्तमनसं
सदा शम्भुं वन्दे शुभदगिरिजाष्लिष्टवपुषम्।

vri'thaa kim samsaare bhramatha manujaa duh'khabahule
padaambhojam duh'khaprashamanamaram samshrayata me.
iteeshaanah' sarvaanparamakarunaa- neeradhiraho
padaabjam hyuddhri'tyaambujanibha- karenopadishati.
samsaaraanalataapatapta- hri'dayaah' sarve javaanmatpadam
sevadhvam manujaa bhayam bhavatu maa yushmaakamityadrishah'.
haste'gnim dadhadesha bheetiharanam hastam cha paadaambujam
hyuddhri'tyopadishatyaho karasarojaatena kaarunyadhih'.
taand'aveshvara taand'aveshvara taand'aveshvara paahi maam.
taand'aveshvara taand'aveshvara taand'aveshvara raksha maam.
gaand'iveshvara paand'avaarchita pankajaabhapadadvayam
chand'amund'avinaashinee- hri'tavaamabhaagamaneeshvaram.
dand'apaanikapaalabhairava- tand'umukhyaganairyutam
mand'itaakhilavinasht'apam vijitaandhakam pranamaamyaham.
bhaasamaanashareerakaanti- vibhaasitaakhilavisht'apam
vaasavaadyamri'taashasevita- paadapankajasamyutam.
kaasamaanamukhaaravinda- jitaamri'taamshumasheshahri'd-
vaasataand'avashankaram sakalaaghanaashakamaashraye.
meruparvatakaarmukam tripuraartanirjarayaachitam
jyaakri'taakhilasarparaaja- maheeshatalpasusaayakam.
jyaaratham chaturaagamaashvamajena saarathisamyutam
samhri'tatripuram maheedhrasutaanu- modakamaashraye.
gadaabhri'dbrahmendraadyakhila- suravri'ndaarchyacharanam
dadaanam bhaktebhyashchitimakhila- roopaamanavadhim.
padaaspri'sht'okshaanam jitamanasijam shaantamanasam
sadaa shambhum vande shubhadagirijaashlisht'avapusham.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |