घटिकाचलशृङ्गाग्रविमानोदरवासिने।
निखिलामरसेव्याय नरसिंहाय मङ्गलम्।
उदीचीरङ्गनिवसत्सुमनस्तोमसूक्तिभिः।
नित्याभिवृद्धयशसे नरसिंहाय मङ्गलम्।
सुधावल्लीपरिष्वङ्गसुरभीकृतवक्षसे।
घटिकाद्रिनिवासाय श्रीनृसिंहाय मङ्गलम्।
सर्वारिष्टविनाशाय सर्वेष्टफलदायिने।
घटिकाद्रिनिवासाय श्रीनृसिंहाय मङ्गलम्।
महागुरुमनःपद्ममध्यनित्यनिवासिने।
भक्तोचिताय भवतात् मङ्गलं शाश्वती समाः।
गणेश आरती
जय गणेश जय गणेश जय गणेश देवा। माता जाकी पार्वती पिता महाद....
Click here to know more..शारदा वर्णन स्तोत्र
सत्यवती
महाभारत में सत्यवती कौन थी? उनका पूर्व जन्म, व्यास जी का ज....
Click here to know more..