सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
गोष्ठप्राङ्गणरिङ्खण-
लोलमनायासं परमायासम्।
मायाकल्पित-
नानाकारमनाकारं भुवनाकारं
क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम्।
मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासं
व्यादितवक्त्रालोकित-
लोकालोकचतुर्दशलोकालिम्।
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्।
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवानाहारम्।
वैमल्यस्फुटचेतोवृत्ति-
विशेषाभासमनाभासं
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्।
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृति-
लीलालालितगोपालम्।
गोभिर्निगदितगोविन्द-
स्फुटनामानं बहुनामानं
गोधीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्।
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुरनिर्धूतोद्गत-
धूलीधूसरसौभाग्यम्।
श्रद्धाभक्तिगृहीतानन्द-
मचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्।
स्नानव्याकुलयोषिद्वस्त्र-
मुपादायागमुपारूढं
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः।
निर्धूतद्वशोकविमोहं बुद्धं बुद्धेरन्तःस्थं
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम्।
कान्तं कारणकारणमादिमनादिं कालघनाभासं
कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम्।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्।
वृन्दावनभुवि वृन्दारकगण-
वृन्दाराधितवन्द्याया
कुन्दाभामलमन्द-
स्मेरसुधानन्दं सुमहानन्दम्।
वन्द्याशेषमहामुनिमानस-
वन्द्यानन्दपदद्वन्द्वं
नन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम्।
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यः
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति।
गोविन्दाङ्घ्रिसरोजध्यान-
सुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दामृत-
मन्तःस्थं स तमभ्येति।
रामरक्षा स्तोत्र अर्थ सहित
राम रक्षा स्तोत्र के पाठ से सुरक्षा, प्रगति और सफलता मिलत....
Click here to know more..गणनायक स्तोत्र
गुणग्रामार्चितो नेता क्रियते स्वो जनैरिति। गणेशत्वेन श....
Click here to know more..दुर्गा सप्तशती अर्थ सहित