Vishwanatha Dashaka Stotram

यस्मात्परं न किल चापरमस्ति किञ्चिज्-
ज्यायान्न कोऽपि हि तथैव भवेत्कनीयान्।
निष्कम्प एक इति योऽव्ययसौख्यसिन्धु-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
रज्वां यथा भ्रमविभासितसर्पभावः
यस्मिंस्तथैव बत विश्वविभेदभानम्।
योऽज्ञाननाशनविधौ प्रथितस्तोऽरि-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यावन्न भक्तिरखिलेश्वरपादपद्मे
संसारसौख्यमिह यत्किल शुक्तिरौप्यम्।
यद्भक्तिरेव भवरोगनुदा सुधैव तं
विश्वनाथममलं मुनिवन्द्यमीडे।
यः काममत्तगजगण्डविभेदसिंहो
यो विघ्नसर्पभवभीतीनुदो गुरुत्मान्।
यो दुर्विषह्यभवतापजदुःखचन्द्र-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
वैराग्यभक्तिनवपल्लवकृद्वसन्तो
योभोगवासनावनप्रविदाहदावः।
योऽधर्मरावणविनाशनहेतुराम-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
स्वानन्यभक्तभववारिधिकुम्भजो यो
यो भक्तचञ्चलमनोभ्रमराब्जकल्पः।
यो भक्तसञ्चितघनप्रविभेदवात-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
सद्भक्तसधृदयपञ्जरगः शुको य
ओङ्कारनिःस्वनविलुब्धकरः पिको यः।
यो भक्तमन्दिरकदम्बचरो मयूर-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यो भक्तकल्पितदकल्पतरुः प्रसिद्धो
यो भक्तचित्तगतकामधेनुति चोक्तः।
यो भक्तचिन्तितददिव्यममणिप्रकल्प-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
हेमैव यद्वदिह भूषणनाम धत्ते
ब्रह्मैव तद्वदिह शङ्करनाम धत्ते।
योभक्तभावतनुधृक् चिदखण्डरूप-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यन्नेति नेति वचनैर्निगमा वदन्ति
यज्जीवविश्वभवशोकभयातिदूरम्।
सच्चित्सुखाद्वयमिदं मम शुद्धरूपं
तं विश्वनाथममलं मुनिवन्द्यमीडे।

yasmaatparam na kila chaaparamasti kinchij-
jyaayaanna ko'pi hi tathaiva bhavetkaneeyaan.
nishkampa eka iti yo'vyayasaukhyasindhu-
stam vishvanaathamamalam munivandyameed'e.
rajvaam yathaa bhramavibhaasitasarpabhaavah'
yasmimstathaiva bata vishvavibhedabhaanam.
yo'jnyaananaashanavidhau prathitasto'ri-
stam vishvanaathamamalam munivandyameed'e.
yaavanna bhaktirakhileshvarapaadapadme
samsaarasaukhyamiha yatkila shuktiraupyam.
yadbhaktireva bhavaroganudaa sudhaiva tam
vishvanaathamamalam munivandyameed'e.
yah' kaamamattagajagand'avibhedasimho
yo vighnasarpabhavabheeteenudo gurutmaan.
yo durvishahyabhavataapajaduh'khachandra-
stam vishvanaathamamalam munivandyameed'e.
vairaagyabhaktinavapallavakri'dvasanto
yobhogavaasanaavanapravidaahadaavah'.
yo'dharmaraavanavinaashanaheturaama-
stam vishvanaathamamalam munivandyameed'e.
svaananyabhaktabhavavaaridhikumbhajo yo
yo bhaktachanchalamanobhramaraabjakalpah'.
yo bhaktasanchitaghanapravibhedavaata-
stam vishvanaathamamalam munivandyameed'e.
sadbhaktasadhri'dayapanjaragah' shuko ya
onkaaranih'svanavilubdhakarah' piko yah'.
yo bhaktamandirakadambacharo mayoora-
stam vishvanaathamamalam munivandyameed'e.
yo bhaktakalpitadakalpataruh' prasiddho
yo bhaktachittagatakaamadhenuti choktah'.
yo bhaktachintitadadivyamamaniprakalpa-
stam vishvanaathamamalam munivandyameed'e.
hemaiva yadvadiha bhooshananaama dhatte
brahmaiva tadvadiha shankaranaama dhatte.
yobhaktabhaavatanudhri'k chidakhand'aroopa-
stam vishvanaathamamalam munivandyameed'e.
yanneti neti vachanairnigamaa vadanti
yajjeevavishvabhavashokabhayaatidooram.
sachchitsukhaadvayamidam mama shuddharoopam
tam vishvanaathamamalam munivandyameed'e.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |