Maha Bhairava Ashtakam

यं यं यं यक्षरूपं दिशि दिशि विदितं भूमिकम्पायमानं
सं सं सम्हारमूर्तिं शिरमुकुटजटाशेखरं चन्द्रभूषम्।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम्।
रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं
घं घं घं घोषघोषं घघघघघटितं घर्झरं घोरनादम्।
कं कं कं कालपाशं दृढदृढदृढितं ज्वालितं कामदाहं
तं तं तं दिव्यदेहं प्रणामत सततं भैरवं क्षेत्रपालम्।
लं लं लं लं वदन्तं ललितललितकं दीर्घजिह्वाकरालं
धूं धूं धूं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम्।
रुं रुं रुं रुण्डमालं रवितमनियतं ताम्रनेत्रं करालं
नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम्।
वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परं तं
खं खं खं खड्गहस्तं त्रिभुवनविलयं तीक्ष्णरूपं त्रिनेत्रम्।
चं चं चं चं चलित्वाऽचलचल- चलिताचालितं भूमिचक्रं
मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम्।
शं शं शं शङ्खहस्तं शशिकरधवलं मोक्षसम्पूर्णमूर्तिं
मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम्।
भं भं भं भूतनाथं किलिकिलिकिलितं बालकेलिप्रदाह-
मामामामन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम्।
खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्दीप्यमानम्।
हौं हौं हौङ्कारनादं प्रकटितगहनं गर्जितैर्भूमिकम्पं
बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम्।
पं पं पं पञ्चवक्त्रं सकलगुणमयं देवदेवं प्रसन्नं
सं सं सं सिद्धियोगं हरिहरमयनं चन्द्रसूर्याग्निनेत्रम्।
ऐमैमैश्वर्यनाथं सततभयहरं सर्वदेवस्वरूपं
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम्।
हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं
धं धं धं धीररूपं पृथुमुकुटजटा- बन्धबन्धाग्रहस्तम्।
तं तं तङ्कानिनादं त्रिदशलटलटं कामगर्वापहारं
भ्रुं भ्रुं भ्रुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम्।

 

yam yam yam yaksharoopam dishi dishi viditam bhoomikampaayamaanam
sam sam samhaaramoortim shiramukut'ajat'aashekharam chandrabhoosham.
dam dam dam deerghakaayam vikri'tanakhamukham chordhvaromam karaalam
pam pam pam paapanaasham pranamata satatam bhairavam kshetrapaalam.
ram ram ram raktavarnam kat'ikat'itatanum teekshnadamsht'raakaraalam
gham gham gham ghoshaghosham ghaghaghaghaghat'itam gharjharam ghoranaadam.
kam kam kam kaalapaasham dri'd'hadri'd'hadri'd'hitam jvaalitam kaamadaaham
tam tam tam divyadeham pranaamata satatam bhairavam kshetrapaalam.
lam lam lam lam vadantam lalitalalitakam deerghajihvaakaraalam
dhoom dhoom dhoom dhoomravarnam sphut'avikat'amukham bhaaskaram bheemaroopam.
rum rum rum rund'amaalam ravitamaniyatam taamranetram karaalam
nam nam nam nagnabhoosham pranamata satatam bhairavam kshetrapaalam.
vam vam vam vaayuvegam natajanasadayam brahmasaaram param tam
kham kham kham khad'gahastam tribhuvanavilayam teekshnaroopam trinetram.
cham cham cham cham chalitvaa'chalachala- chalitaachaalitam bhoomichakram
mam mam mam maayiroopam pranamata satatam bhairavam kshetrapaalam.
sham sham sham shankhahastam shashikaradhavalam mokshasampoornamoortim
mam mam mam mam mahaantam kulamakulakulam mantraguptam sunityam.
bham bham bham bhootanaatham kilikilikilitam baalakelipradaaha-
maamaamaamantariksham pranamata satatam bhairavam kshetrapaalam.
kham kham kham khad'gabhedam vishamamri'tamayam kaalakaalam karaalam
ksham ksham ksham kshipravegam dahadahadahanam taptasandeepyamaanam.
haum haum haunkaaranaadam prakat'itagahanam garjitairbhoomikampam
bam bam bam baalaleelam pranamata satatam bhairavam kshetrapaalam.
pam pam pam panchavaktram sakalagunamayam devadevam prasannam
sam sam sam siddhiyogam hariharamayanam chandrasooryaagninetram.
aimaimaishvaryanaatham satatabhayaharam sarvadevasvaroopam
raum raum raum raudraroopam pranamata satatam bhairavam kshetrapaalam.
ham ham ham hamsayaanam hasitakalahakam muktayogaat't'ahaasam
dham dham dham dheeraroopam pri'thumukut'ajat'aa- bandhabandhaagrahastam.
tam tam tankaaninaadam tridashalat'alat'am kaamagarvaapahaaram
bhrum bhrum bhrum bhootanaatham pranamata satatam bhairavam kshetrapaalam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |