माणिक्यरजतस्वर्णभस्मबिल्वादिभूषितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
दधिचन्दनमध्वाज्यदुग्धतोयाभिसेचितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
उदितादित्यसङ्काशं क्षपाकरधरं वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
लोकानुग्रहकर्तारमार्त्तत्राणपरायणम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
ज्वरादिकुष्ठपर्यन्तसर्वरोगविनाशनम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
अपवर्गप्रदातारं भक्तकाम्यफलप्रदम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
सिद्धसेवितपादाब्जं सिद्ध्यादिप्रदमीश्वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
बालाम्बिकासमेतं च ब्राह्मणैः पूजितं सदा|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
स्तोत्रं वैद्येश्वरस्येदं यो भक्त्या पठति प्रभोः|
कृपया देवदेवस्य नीरोगो भवति ध्रुवम्|
maanikyarajatasvarnabhasmabilvaadibhooshitam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
dadhichandanamadhvaajyadugdhatoyaabhisechitam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
uditaadityasankaasham kshapaakaradharam varam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
lokaanugrahakartaaramaarttatraanaparaayanam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
jvaraadikusht'haparyantasarvarogavinaashanam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
apavargapradaataaram bhaktakaamyaphalapradam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
siddhasevitapaadaabjam siddhyaadipradameeshvaram|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
baalaambikaasametam cha braahmanaih' poojitam sadaa|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
stotram vaidyeshvarasyedam yo bhaktyaa pat'hati prabhoh'|
kri'payaa devadevasya neerogo bhavati dhruvam|
Sarvarti Nashana Shiva Stotram
mri'tyunjayaaya girishaaya sushankaraaya sarveshvaraaya shashishekharamand'itaaya. maaheshvaraaya mahitaaya mahaanat'aaya sarvaatinaashanaparaaya nama....
Click here to know more..Navagraha Stuti
भास्वान् मे भासयेत् तत्त्वं चन्द्रश्चाह्लादकृद्भवेत्....
Click here to know more..Do you know what is the position and status of Devi?