Vaidyeshwara Ashtakam

माणिक्यरजतस्वर्णभस्मबिल्वादिभूषितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
दधिचन्दनमध्वाज्यदुग्धतोयाभिसेचितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
उदितादित्यसङ्काशं क्षपाकरधरं वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
लोकानुग्रहकर्तारमार्त्तत्राणपरायणम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
ज्वरादिकुष्ठपर्यन्तसर्वरोगविनाशनम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
अपवर्गप्रदातारं भक्तकाम्यफलप्रदम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
सिद्धसेवितपादाब्जं सिद्ध्यादिप्रदमीश्वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
बालाम्बिकासमेतं च ब्राह्मणैः पूजितं सदा|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
स्तोत्रं वैद्येश्वरस्येदं यो भक्त्या पठति प्रभोः|
कृपया देवदेवस्य नीरोगो भवति ध्रुवम्|

maanikyarajatasvarnabhasmabilvaadibhooshitam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
dadhichandanamadhvaajyadugdhatoyaabhisechitam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
uditaadityasankaasham kshapaakaradharam varam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
lokaanugrahakartaaramaarttatraanaparaayanam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
jvaraadikusht'haparyantasarvarogavinaashanam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
apavargapradaataaram bhaktakaamyaphalapradam|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
siddhasevitapaadaabjam siddhyaadipradameeshvaram|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
baalaambikaasametam cha braahmanaih' poojitam sadaa|
vaidyanaathapure nityam devam vaidyeshvaram bhaje|
stotram vaidyeshvarasyedam yo bhaktyaa pat'hati prabhoh'|
kri'payaa devadevasya neerogo bhavati dhruvam|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |