वेंकटेश शरणागति स्तोत्र

अथ वेङ्कटेशशरणागतिस्तोत्रम्
शेषाचलं समासाद्य कष्यपाद्या महर्षयः।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा|
कलिसन्तारकं मुख्यं स्तोत्रमेतज्जपेन्नरः।
सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति|
कश्यप उवाच-
कादिह्रीमन्तविद्यायाः प्राप्यैव परदेवता।
कलौ श्रीवेङ्कटेशाख्या तामहं शरणं भजे|
अत्रिरुवाच-
अकारादिक्षकारान्तवर्णैर्यः प्रतिपाद्यते।
कलौ स वेङ्कटेशाख्यः शरणं मे रमापतिः|
भरद्वाज उवाच-
भगवान् भार्गवीकान्तो भक्ताभीप्सितदायकः|
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः|
विश्वामित्र उवाच-
विराड्विष्णुर्विधाता च विश्वविज्ञानविग्रहः।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुस्सदा|
गौतम उवाच-
गौर्गौरीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः।
शरणं गौतमस्यास्तु वेङ्कटाद्रिशिरोमणिः|
जमद्ग्निरुवाच-
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगन्मयः|
जमदग्नेः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः|
वसिष्ठ उवाच-
वस्तुविज्ञानमात्रं यन्निर्विशेषं सुखं च सत्।
तद्ब्रह्मैवाहमस्मीति वेङ्कटेशं भजे सदा|
फलश्रुतिः-
सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः।
सोऽभयं प्राप्नुयात्सत्यं सर्वत्र विजयी भवेत्|
इति सप्तर्षिभिः कृतं श्रीवेङ्कटेशशरणागतिस्तोत्रं संपूर्णम्।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |