परशुराम रक्षा स्तोत्र

नमस्ते जामदग्न्याय क्रोधदग्धमहासुर । 
क्षत्रान्तकाय चण्डाय रामायापारतेजसे ॥

विनाशकाय दुष्टानां रक्षकाय सदर्थिनाम् । 
भृगुकुल्याय वीराय विष्णुरूपाय ते नमः ॥

महाभयङ्करायैव महादेवाय धीमते । 
ब्रह्मवंशोद्भवायैव पर्शुराम नमोऽस्तु ते ॥

पर्शुहस्ताय वीराय रेणुकानन्दवर्धिने । 
सर्वदुष्टशमायैव तुभ्यं राम नमोऽस्तु ते ॥

यज्ञविघ्नहरायैव कृपाणधृतवक्षसे । 
कुकर्मनाशकायास्तु नमस्तुभ्यं हरे मुहुः ॥

रक्षस्व मां महाबाहो महाबल नमोऽस्तु‌ ते । 
दुर्जनैः परिविष्टं हि शत्रुसङ्घातवारण ॥

धनुर्वेदप्रधानाय वेदसाराय धीमते । 
तपोधनप्रियायैव जगन्नाथाय ते नमः ॥

जपेत् स्तोत्रं सदा जप्यं यः सुधीः प्रत्यहं मुदा ।
नित्यं रक्षामवाप्नोति शत्रुभ्यो नहि संशयः ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies