नीलं शरीरकर- धारितशङ्खचक्रं
रक्ताम्बरंद्विनयनं सुरसौम्यमाद्यम्।
पुण्यामृतार्णववहं परमं पवित्रं
मत्स्यावतारममरेन्द्र- पतेर्भजेऽहम्।
आश्चर्यदं गरुडवाहनमादिकूर्मं
भक्तस्तुतं सुखभवं मुदिताशयेशम्।
वार्युद्भवं जलशयं च जनार्दनं तं
कूर्मावतारममरेन्द्र- पतेर्भजेऽहम्।
ब्रह्माण्डकर्तृक-मरूपमनादिभूतं
कारुण्यपूर्णमजरं शुभदायकं कम्।
सर्वंसहासुपरि- रक्षकमुत्तमाङ्गं
वन्दे वराहमपराजित- मादिमूर्तिम्।
सच्चिन्मयं बलवतां बलिनं वरेण्यं
भक्तार्तिनाशनपरं भुवनेशमुग्रम्।
अक्षोभ्यमन्नद- मनेककलाप्रवीणं
वन्दे नृसिंहदनुज- प्रकृतोन्मथं तम्।
ध्येयं परं मुनिजनप्रणुतं प्रियेशं
योगीश्वरं जितरिपुं कलिकल्मषघ्नम्।
वैकुण्ठगं च समशक्तिसमन्वितं तं
वामाकृतिं बलिनिबर्हणमर्चयेऽहम्।
शौर्यप्रदं च रणवीरमणुस्थितं तं
वर्चस्विनं मनुजसौख्यकरं प्रसन्नम्।
देवं यतीश्वरमतीव दयाप्रपूर्णं
वन्दे सशस्त्रमजरं परशुप्रहस्तम्।
शास्तारमुत्तममूद्भव- वंशरत्नं
सीतेशमच्युतमनन्त- मपारधीरम्।
उर्वीपतिं वरदमादिसुरैर्नुतं तं
वन्दे दशास्यदहनं नयनाभिरामम्।
सङ्कर्षणं च बलदेवमनेकरूपं
नीलाम्बरं जयवराभयसीरपाणिम्।
तालाङ्गमादिमहितं हलिनं सुरेशं
वन्दे हलायुधमजं बलभद्रमीशम्।
मालामणिप्रखर- शोभितमेकमग्र्यं
गोपालकं सकलकामफलप्रदं तम्।
पीताम्बरं वधितकंसमशेषकीर्तिं
दामोदरं गरुडधोरणमर्चयेऽहम्।
संसारदुःखदहनं सबलं सुरांशं
पुण्यात्मभिः कृतविवेकमपाररूपम्।
पापाकृतिप्रमथनं परमेशमाद्य-
मश्वाननं कलिजकल्किनमर्चयेऽहम्।
दशावतारोत्तमस्तोत्ररत्नं
पठेन्मुदा हि भक्तिमानाप्तकीर्तिः।
भवेत् सदा भुवि स्थितो मोक्षकामो
लभेत चोत्तमां गतिं साधुचेताः।
कृष्ण स्तुति
श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः। गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः। यतः सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा। लये सर्वं स्वस
Click here to know more..संतान परमेश्वर स्तोत्र
पार्वतीसहितं स्कन्दनन्दिविघ्नेशसंयुतम्। चिन्तयामि हृदाकाशे भजतां पुत्रदं शिवम्। भगवन् रुद्र सर्वेश सर्वभूतदयापर। अनाथनाथ सर्वज्ञ पुत्रं देहि मम प्रभो। रुद्र शम्भो विरूपाक्ष नीलकण्ठ महेश्वर। पूर्वजन्मकृतं पापं व्यपोह्य तनयं दिश। चन्द्रशेखर सर्वज्ञ कालकूटवि
Click here to know more..स्तोत्र रत्नावली - अर्थ सहित
शिव, विष्णु, राम, कृष्ण स्तोत्र - अर्थ सहित - विष्णु २८ नाम, १२ ज्योतिर्लिङ्ग, शिव पञ्वाक्षर, दशावतार स्तोत्र, रामाष्टक, रामरक्षास्तोत्र, मधुराष्टक, यमुनाष्टक इ
Click here to know more..