दशावतार स्तव

नीलं शरीरकर- धारितशङ्खचक्रं
रक्ताम्बरंद्विनयनं सुरसौम्यमाद्यम्।
पुण्यामृतार्णववहं परमं पवित्रं
मत्स्यावतारममरेन्द्र- पतेर्भजेऽहम्।
आश्चर्यदं गरुडवाहनमादिकूर्मं
भक्तस्तुतं सुखभवं मुदिताशयेशम्।
वार्युद्भवं जलशयं च जनार्दनं तं
कूर्मावतारममरेन्द्र- पतेर्भजेऽहम्।
ब्रह्माण्डकर्तृक-मरूपमनादिभूतं
कारुण्यपूर्णमजरं शुभदायकं कम्।
सर्वंसहासुपरि- रक्षकमुत्तमाङ्गं
वन्दे वराहमपराजित- मादिमूर्तिम्।
सच्चिन्मयं बलवतां बलिनं वरेण्यं
भक्तार्तिनाशनपरं भुवनेशमुग्रम्।
अक्षोभ्यमन्नद- मनेककलाप्रवीणं
वन्दे नृसिंहदनुज- प्रकृतोन्मथं तम्।
ध्येयं परं मुनिजनप्रणुतं प्रियेशं
योगीश्वरं जितरिपुं कलिकल्मषघ्नम्।
वैकुण्ठगं च समशक्तिसमन्वितं तं
वामाकृतिं बलिनिबर्हणमर्चयेऽहम्।
शौर्यप्रदं च रणवीरमणुस्थितं तं
वर्चस्विनं मनुजसौख्यकरं प्रसन्नम्।
देवं यतीश्वरमतीव दयाप्रपूर्णं
वन्दे सशस्त्रमजरं परशुप्रहस्तम्।
शास्तारमुत्तममूद्भव- वंशरत्नं
सीतेशमच्युतमनन्त- मपारधीरम्।
उर्वीपतिं वरदमादिसुरैर्नुतं तं
वन्दे दशास्यदहनं नयनाभिरामम्।
सङ्कर्षणं च बलदेवमनेकरूपं
नीलाम्बरं जयवराभयसीरपाणिम्।
तालाङ्गमादिमहितं हलिनं सुरेशं
वन्दे हलायुधमजं बलभद्रमीशम्।
मालामणिप्रखर- शोभितमेकमग्र्यं
गोपालकं सकलकामफलप्रदं तम्।
पीताम्बरं वधितकंसमशेषकीर्तिं
दामोदरं गरुडधोरणमर्चयेऽहम्।
संसारदुःखदहनं सबलं सुरांशं
पुण्यात्मभिः कृतविवेकमपाररूपम्।
पापाकृतिप्रमथनं परमेशमाद्य-
मश्वाननं कलिजकल्किनमर्चयेऽहम्।
दशावतारोत्तमस्तोत्ररत्नं
पठेन्मुदा हि भक्तिमानाप्तकीर्तिः।
भवेत् सदा भुवि स्थितो मोक्षकामो
लभेत चोत्तमां गतिं साधुचेताः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |