शेषाद्रिनिलयं शेषशायिनं विश्वभावनम्|
भार्गवीचित्तनिलयं वेङ्कटाचलपं नुमः|
अम्भोजनाभमम्भोधिशायिनं पद्मलोचनम्|
स्तम्भिताम्भोनिधिं शान्तं वेङ्कटाचलपं नुमः|
अम्भोधिनन्दिनी- जानिमम्बिकासोदरं परम्|
आनीताम्नायमव्यक्तं वेङ्कटाचलपं नुमः|
सोमार्कनेत्रं सद्रूपं सत्यभाषिणमादिजम्|
सदसज्ज्ञानवेत्तारं वेङ्कटाचलपं नुमः|
सत्त्वादिगुणगम्भीरं विश्वराजं विदां वरम्|
पुण्यगन्धं त्रिलोकेशं वेङ्कटाचलपं नुमः|
विश्वामित्रप्रियं देवं विश्वरूपप्रदर्शकम्|
जयोर्जितं जगद्बीजं वेङ्कटाचलपं नुमः|
ऋग्यजुःसामवेदज्ञं रविकोटिसमोज्ज्वलम्|
रत्नग्रैवेयभूषाढ्यं वेङ्कटाचलपं नुमः|
दिग्वस्त्रं दिग्गजाधीशं धर्मसंस्थापकं ध्रुवम्|
अनन्तमच्युतं भद्रं वेङ्कटाचलपं नुमः|
श्रीनिवासं सुरारातिद्वेषिणं लोकपोषकम्|
भक्तार्तिनाशकं श्रीशं वेङ्कटाचलपं नुमः|
ब्रह्माण्डगर्भं ब्रह्मेन्द्रशिववन्द्यं सनातनम्|
परेशं परमात्मानं वेङ्कटाचलपं नुमः|
शारदा स्तोत्र
नमस्ते शारदे देवि काश्मीरपुरवासिनि। त्वामहं प्रार्थये ....
Click here to know more..कृष्ण द्वादश नाम स्तोत्र
किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन। तानि नामानि विज....
Click here to know more..विष्णु कवच
इस विष्णु कवच को हर दिन सुनने से शारीरिक, मानसिक और आध्यात....
Click here to know more..