हरिपदाष्टक स्तोत्र

भुजगतल्पगतं घनसुन्दरं
गरुडवाहनमम्बुजलोचनम्।
नलिनचक्रगदाधरमव्ययं
भजत रे मनुजाः कमलापतिम्।
अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम्।
जलधिजाश्रितवामकलेवरं
भजत रे मनुजाः कमलापतिम्।
किमु जपैश्च तपोभिरुताध्वरै-
रपि किमुत्तमतीर्थनिषेवणैः।
किमुत शास्त्रकदम्बविलोकणै-
र्भजत रे मनुजाः कमलापतिम्।
मनुजदेहमिमं भुवि दुर्लभं
समधिगम्य सुरैरपि वाञ्छितम्।
विषयलम्पटतामवहाय वै
भजत रे मनुजाः कमलापतिम्।
न वनिता न सुतो न सहोदरो
न हि पिता जननी न च बान्धवाः।
व्रजति साकमनेन जनेन वै
भजत रे मनुजाः कमलापतिम्।
सकलमेव चलं सचराऽचरं
जगदिदं सुतरां धनयौवनम्।
समवलोक्य विवेकदृशा द्रुतं
भजत रे मनुजाः कमलापतिम्।
विविधरोगयुतं क्षणभङ्गुरं
परवशं नवमार्गमनाकुलम्।
परिनिरीक्ष्य शरीरमिदं स्वकं
भजत रे मनुजाः कमलापतिम्।
मुनिवरैरनिशं हृदि भावितं
शिवविरिञ्चिमहेन्द्रनुतं सदा।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम्।
हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम्।
पठति यस्तु समाहितचेतसा
व्रजति विष्णुपदं स नरो ध्रुवम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |