या त्वरा जलसञ्चारे या त्वरा वेदरक्षणे।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा मन्दरोद्धारे या त्वराऽमृतरक्षणे।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा क्रोडवेषस्य विधृतौ भूसमृद्धृतौ।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा चान्द्रमालाया धारणे पोथरक्षणे।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा वटुवेषस्य धारणे बलिबन्धने।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा क्षत्रदलने या त्वरा मातृरक्षणे।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा कपिराजस्य पोषणे सेतुबन्धने।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा रक्षहनने या त्वरा भ्रातृरक्षणे।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा गोपकन्यानां रक्षणे कंसवारणे।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा भैष्मिहरणे या त्वरा रुक्मिबन्धने।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा बौद्धसिद्धान्तकथने बौद्धमोहने।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
या त्वरा तुरगारोहे या त्वरा म्लेच्छवारणे।
मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे।
गोकुल नायक अष्टक स्तोत्र
नन्दगोपभूपवंशभूषणं विभूषणं भूमिभूतिभुरि- भाग्यभाजनं भयापहम्। धेनुधर्मरक्षणाव- तीर्णपूर्णविग्रहं नीलवारिवाह- कान्तिगोकुलेशमाश्रये। गोपबालसुन्दरी- गणावृतं कलानिधिं रासमण्डलीविहार- कारिकामसुन्दरम्। पद्मयोनिशङ्करादि- देववृन्दवन्दितं नीलवारिवाह- कान्तिगोकुलेशम
Click here to know more..अंबिका स्तव
स्मितास्यां सुरां शुद्धविद्याङ्कुराख्यां मनोरूपिणीं देवकार्योत्सुकां ताम्। सुसिंहस्थितां चण्डमुण्डप्रहारां नमाम्यम्बिकामम्बु- जातेक्षणां ताम्। सुमेरुस्थितां सर्वभूषाविभूषां जगन्नायिकां रक्तवस्त्रान्विताङ्गाम्। तमोभञ्जिनीं मीनसादृश्यनेत्रां नमाम्यम्बिकामम्
Click here to know more..कठिनता के समय में शक्ति मांगकर प्रार्थना