हरि नामावलि स्तोत्र

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम्।
गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम्।
नारायणं निराकारं नरवीरं नरोत्तमम्।
नृसिंहं नागनाथं च तं वन्दे नरकान्तकम्।
पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम्।
पवित्रं परमानन्दं तं वन्दे परमेश्वरम्।
राघवं रामचन्द्रं च रावणारिं रमापतिम्।
राजीवलोचनं रामं तं वन्दे रघुनन्दनम्।
वामनं विश्वरूपं च वासुदेवं च विठ्ठलम्।
विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम्।
दामोदरं दिव्यसिंहं दयाळुं दीननायकम्।
दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम्।
मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम्।
मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम्।
केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम्।
कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम्।
भूधरं भुवनानन्दं भूतेशं भूतनायकम्।
भावनैकं भुजङ्गेशं तं वन्दे भवनाशनम्।
जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम्।
जमदग्निं परं ज्योतिस्तं वन्दे जलशायिनम्।
चतुर्भुजं चिदानन्दं मल्लचाणूरमर्दनम्।
चराचरगुरुं देवं तं वन्दे चक्रपाणिनम्।
श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदम्।
श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम्।
योगीश्वरं यज्ञपतिं यशोदानन्ददायकम्।
यमुनाजलकल्लोलं तं वन्दे यदुनायकम्।
सालिग्रामशिलशुद्धं शंखचक्रोपशोभितम्।
सुरासुरैः सदा सेव्यं तं वन्दे साधुवल्लभम्।
त्रिविक्रमं तपोमूर्तिं त्रिविधघौघनाशनम्।
त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम्।
अनन्तमादिपुरुषं अच्युतं च वरप्रदम्।
आनन्दं च सदानन्दं तं वन्दे चाघनाशनम्।
लीलया धृतभूभारं लोकसत्त्वैकवन्दितम्।
लोकेश्वरं च श्रीकान्तं तं वन्दे लक्षमणप्रियम्।
हरिं च हरिणाक्षं च हरिनाथं हरप्रियम्।
हलायुधसहायं च तं वन्दे हनुमत्पतिम्।
हरिनामकृतामाला पवित्रा पापनाशिनी।
बलिराजेन्द्रेण चोक्त्ता कण्ठे धार्या प्रयत्नतः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |