गजेन्द्ररक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्टः।
अपारविज्ञानदयानुभावमाप्तं सतामष्टभुजं प्रपद्ये।
त्वदेकशेषोऽहमनात्म- तन्त्रस्त्वत्पादलिप्सां दिशता त्वयैव।
असत्समोऽप्यष्टभुजास्पदेश सत्तामिदानीमुपलम्भितोऽस्मि।
स्वरूपरूपास्त्रविभूषणाद्यैः परत्वचिन्तां त्वयि दुर्निवाराम्।
भोगे मृदूपक्रमतामभीप्सन् शीलादिभिर्वारयसीव पुंसाम्।
शक्तिं शरण्यान्तरशब्दभाजां सारं च सन्तोल्य फलान्तराणाम्।
त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं न्यस्तात्मनां नाथ विभर्षि भारम्।
अभीतिहेतोरनुवर्तनीयं नाथ त्वदन्यं न विभावयामि।
भयं कुतः स्यात्त्वयि सानुकम्पे रक्षा कुतः स्यात्त्वयि जातरोषे।
त्वदेकतन्त्रं कमलासहाय स्वेनैव मां रक्षितुमर्हसि त्वम्।
त्वयि प्रवृत्ते मम किं प्रयासैस्त्वय्यप्रवृत्ते मम किं प्रयासैः।
समाधिभङ्गेष्वपि सम्पतत्सु शरण्यभूते त्वयि बद्धकक्ष्ये।
अपत्रपे सोढुमकिञ्चनोऽहं दूराधिरोहं पतनं च नाथ।
प्राप्ताभिलाषं त्वदनुग्रहान्मां पद्मानिषेव्ये तव पादपद्मे।
आदेहपातादपराध- दूरमात्मान्तकैङ्कर्यरसं विधेयाः।
प्रपन्नजनपाथेयं प्रपित्सूनां रसायनम्।
श्रेयसे जगतामेतच्छ्रीमदष्टभुजाष्टकम्।
शरणागतसन्त्राणत्वरा द्विगुणबाहुना।
हरिणा वेङ्कटेशीया स्तुतिः स्वीक्रियतामियम्।
अष्टलक्ष्मी स्तोत्र
सुमनसवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममये मुनिगणमण्डितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते। पङ्कजवासिनि देवसुपूजितसद्गुणवर्षिणि शान्तियुते जयजय हे मधुसूदनकामिनि आदिलक्ष्मि सदा पालय माम्। अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये क्षीरसमुद्भवमङ्गलरूपि
Click here to know more..रामदूत स्तोत्र
वज्रदेहममरं विशारदं भक्तवत्सलवरं द्विजोत्तमम्। रामपादनिरतं कपिप्रियं रामदूतममरं सदा भजे। ज्ञानमुद्रितकरानिलात्मजं राक्षसेश्वरपुरीविभावसुम्। मर्त्यकल्पलतिकं शिवप्रदं रामदूतममरं सदा भजे। जानकीमुखविकासकारणं सर्वदुःखभयहारिणं प्रभुम्। व्यक्तरूपममलं धराधरं रामद
Click here to know more..पति पत्नी के बीच वफादारी का नियम किसने लागू किया