नमस्तुभ्यं गणेशाय ब्रह्मविद्याप्रदायिने।
यस्यागस्त्यायते नाम विघ्नसागरशोषणे।
नमस्ते वक्रतुण्डाय त्रिनेत्रं दधते नमः।
चतुर्भुजाय देवाय पाशाङ्कुशधराय च।
नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे।
ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः।
नमस्ते गणनाथाय प्रलयाम्बुविहारिणे।
वटपत्रशयायैव हेरम्बाय नमो नमः।
ताण्डवेश्वर स्तोत्र
वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे। इतीशानः सर्वान्परमकरुणा- नीरधिरहो पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति। संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः। हस्तेऽग्निं दधदे
Click here to know more..आपदुन्मूलन दुर्गा स्तोत्र
लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा- वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च। दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतामाशु तौ नाशयन्तीं दुर्गां देवीं प्रपद्ये शरणमहमशेषा- पदुन्मूलनाय। युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीयेषु धिष्
Click here to know more..पुनस्त्वादित्याः- घनपाठ