गजानन स्तोत्र

गणेश हेरम्ब गजाननेति
महोदर स्वानुभवप्रकाशिन्।
वरिष्ठ सिद्धिप्रिय बुद्धिनाथ
वदन्तमेवं त्यजत प्रभीताः।
अनेकविघ्नान्तक वक्रतुण्ड
स्वसंज्ञवासिंश्च चतुर्भुजेति।
कवीश देवान्तकनाशकारिन्
वदन्तमेवं त्यजत प्रभीताः।
महेशसूनो गजदैत्यशत्रो
वरेण्यसूनो विकट त्रिनेत्र।
परेश पृथ्वीधर एकदन्त
वदन्तमेवं त्यजत प्रभीताः।
प्रमोद मेदेति नरान्तकारे
षडूर्मिहन्तर्गजकर्ण ढुण्ढे।
द्वन्द्वाग्निसिन्धो स्थिरभावकारिन्
वदन्तमेवं त्यजत प्रभीताः।
विनायक ज्ञानविघातशत्रो
पराशरस्यात्मज विष्णुपुत्र।
अनादिपूज्याखुग सर्वपूज्य
वदन्तमेवं त्यजत प्रभीताः।
वैरिञ्च्य लम्बोदर धूम्रवर्ण
मयूरपालेति मयूरवाहिन्।
सुरासुरैः सेवितपादपद्म
वदन्तमेवं त्यजत प्रभीताः।
करिन् महाखुध्वज शूर्पकर्ण
शिवाज सिंहस्थ अनन्तवाह।
जयौघ विघ्नेश्वर शेषनाभे
वदन्तमेवं त्यजत प्रभीताः।
अणोरणीयो महतो महीयो
रवीश योगेशज ज्येष्ठराज।
निधीश मन्त्रेश च शेषपुत्र
वदन्तमेवं त्यजत प्रभीताः।
वरप्रदातरदितेश्च सूनो
परात्पर ज्ञानद तारक्त्र।
गुहाग्रज ब्रह्मप पार्श्वपुत्र
वदन्तमेवं त्यजत प्रभीताः।
सिन्धोश्च शत्रो परशुप्रपाणे
शमीशपुष्पप्रिय विघ्नहारिन्।
दूर्वाङ्कुरैरर्चित देवदेव
वदन्तमेवं त्यजत प्रभीताः।
धियः प्रदातश्च शमीप्रियेति
सुसिद्धिदातश्च सुशान्तिदातः।
अमेयमायामितविक्रमेति
वदन्तमेवं त्यजत प्रभीताः।
द्विधाचतुर्थीप्रिय कश्यपार्च्य
धनप्रद ज्ञानप्रदप्रकाश।
चिन्तामणे चित्तविहारकारिन्
वदन्तमेवं त्यजत प्रभीताः।
यमस्य शत्रो अभिमानशत्रो
विधूद्भवारे कपिलस्य सूनो।
विदेह स्वानन्द अयोगयोग
वदन्तमेवं त्यजत प्रभीताः।
गणस्य शत्रो कमलस्य शत्रो
समस्तभावज्ञ च भालचन्द्र।
अनादिमध्यान्त भयप्रदारिन्
वदन्तमेवं त्यजत प्रभीताः।
विभो जगद्रूप गणेश भूमन्
पुष्टेः पते आखुगतेऽतिबोध।
कर्तश्च पालश्च तु संहरेति
वदन्तमेवं त्यजत प्रभीताः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |