गणेश शतक स्तोत्र

सत्यज्ञानानन्दं गजवदनं नौमि सिद्धिबुद्धीशम्।
कुर्वे गणेशशतकं कुजुकेनाहं स्वबुद्धिशुद्धयर्थम्।
दिङ्मात्रेण गणपतेर्गुणगणविभवादिवर्णनारूपम्।
प्रायो वैनायककृतिविदितमतपक्रियाविवृतिपूर्वम्।
यद्यपि मन्दमतिरहं गुणलवमवगन्तुमतितरां नालम्।
प्रयते तथापि वदितुं लम्बोदर ते दयावलम्बेन।
जगतः सर्गादाद्यात् प्रागप्येकस्त्वमेव भासि विभो।
तस्माद्गणप भवन्तं निखिलनिदानं गदन्ति निगमान्ताः।
त्वमतो मायातीतं सकलजगत्कल्पनाद्यधिष्ठानम्।
अद्वैतसीमभूतं वाङ्मानसागोचरं परं ब्रह्म।
सगुणब्रह्मात्मानो गणपतिशिवशक्तिकेशवार्का ये।
तेषां कारणमाहुः शुद्धाद्वैतानुगा यमात्मानम्।
यः सर्ववेदवेद्यस्तत्त्वमसिपदाद्यतीतरूपो यः।
यो योगिवृन्दमृग्यः परमात्मानं तमाश्रये नित्यम्।
यत्पूर्णयोगलभ्यं भूमात्मकमामनन्ति गाणपताः।
शुद्धं स्वमहिमसंस्थं ब्रह्मास्मिन् मे मनः सदा स्मरताम्।
भूमा ब्रह्मैतत् ते षष्ठं गणपं च पञ्चमं प्राहुः।
तुर्यं गणेशमस्य हि कार्यान् सगुणात्मनोऽपि तान् पञ्च।
तत्रोपासनकाण्डे परकाष्ठाभूतमसिपदार्थमयम्।
स्वानन्दं ब्रह्मैतद्गजवदनमहं भजे जगद्वन्द्यम्।
गाणपतपुङ्गवाः किल पादमयान्यस्य पञ्चमस्याहुः।
शैवाद्वैतादीनां मुख्यब्रह्माणि यानि चत्वारि।
अव्याकृतं तुरीयं ब्रह्म त्रिगुणात्मकं गुगणेशाख्यम्।
विद्यात्मकं गणपते सततं दूरीकरोतु मम दुरितम्।
यस्य हि नाभिर्ब्रह्मा वदनं विष्णुश्च लोचनं रुद्रः।
शक्तिश्च वामपार्श्वं दक्षिणमर्कोऽस्मितामयस्त्वात्मा।
जाग्रत्स्वप्नसुषुप्तब्रह्म त्रिगुणात्मकं च यत्प्रोक्तम्।
व्याकृतमाविद्यकमपि तदपि व्यक्तं चकास्तु मे चित्ते।
ब्रह्म स्वानन्दात्मकविद्याऽविद्यात्मकप्रभेदेन।
भूमब्रह्म चतुष्पात् प्रकाशतां मेऽनिशं हृदाकाशे।
मायासमरसयुक्तं शान्तिगतं निष्कलं परं ज्योतिः।
यद्ब्रह्म पादरूपं गाणेशाद्वैतलक्ष्यभूतमसि।
यो ब्रह्मपाद आद्यः संयोगायोगपादयुगयुक्तः
तौ पादावप्युदितावध्यारोपापवादपरकाष्ठे।
सदसत्सहजसमात्मकचतुर्विधानन्दपादरूपस्त्वं
रविशक्तीशहरीणां सङ्घातस्त्वं श्रुतोऽसि गणराज।
बिन्दुः सोऽहम्बोधः साङ्ख्यश्चेति प्रसिद्धभेदयुतः।
विद्यापादोऽपि त्वं योगिसमाधौ गृहीतसुविशेषः।
तुर्याविद्यापादस्त्वमेव सत्यानृतो जगद्रूपः।
स विराट् हिरण्यगर्भावीशगुणेशाविति प्रभेदयुतः।
ब्रह्मांशस्थितिभेदाः सर्वे चैते स्फुरन्तु मम चित्ते।
प्रायोऽसम्प्रज्ञातसमाधिज्ञेया गणेश करुणाब्धे।
सिद्धिर्बुद्धिश्चेति द्विधा हि वैनायकी महामाया।
लोकैकनायिका सा तदुपाधिवशात् किलासि बहुधा त्वम्।
एवं मायोपाधिकपरात्मरूपं हि पञ्चधा भिन्नम्।
तददस्थागुणभेदान्नीरूपस्यापि ते समाम्नातम्।
सद्ब्रह्म किल प्रथमं सकलजगद्वीजभूतरूपं त्वम्।
मूर्तिं विनायक इति स्वेच्छावशतो गणेश गृह्णासि।
बीजस्य भूमिरूपा केवलमायाद्वितीयमूर्तिस्ते।
वर्तयति कृत्यमखिलं भुवनेशी सा शिवो पराशक्तिः।
मायेशं तु तृतीयं रविमण्डलगं हिरण्मयं पुरुषम्।
त्वामामनन्ति वेदा ह्यनवरतं कालचक्रनेतारम्।
उपहिततुरीयमूर्तिर्मायायुक्तः परः शिवो गिरीशः।
कल्पान्तकालरूपी त्वमेव सर्वं च सञ्जरीहर्षि।
मायामयो हि विष्णुर्मायोपाधेश्च पञ्चमी मूर्तिः।
सोऽपि त्वमेव निखिलं लोकं पालयसि लीलया सततम्।
एवं मायावशतो रविशिवशक्त्यादिनामपञ्चकभाक्।
दिशतु मदीप्सितमखिलं शुद्धब्रह्मात्मकं भवद्रूपम्।
मायाबद्धः षष्ठः प्रथमशरीरी हिरण्यगर्भस्त्वम्।
तत्तत्कर्मानुगुणं करोषि सर्गं समस्तलोकस्य।
प्राक् पद्मासनरूपग्रहणाद्भवतोऽप्युपाधितो भिन्नाः।
एताश्च सगुणमूर्तीरालम्ब्य मतानि पञ्च जातानि।
एते हि पञ्च देवाः स्वस्वाधारेषु सन्ति सर्वत्र।
वर्णस्वधर्मविभवात्तेजोरूपास्त्रिवर्ण देहेषु।
गायत्रीग्रहणेन हि तत्ततेजो विशेषतो भाति।
तत्तज्जातिगुणा अप्युत्कृष्टत्वेन तेन जायन्ते।
मूलाधारे गणपो मणिपूरे हरिरनाहते शम्भुः।
राजति रविर्विशुद्धौ ब्रह्मसुरन्ध्र शिवा परा शक्तिः।
अपि च षडाधारेषु प्राप्यैवं ध्यानयोगचित्तलयौ।
मुक्ता भवन्ति तस्मात् पञ्चायतनार्चनेऽतिहर्षस्ते।
गणपतिपञ्चायतनं पञ्चायतनं रवीश्वरादीनाम्।
यद्वा तद्वा कृतमपि पूजाविषयेऽतिमात्रतृप्तिस्ते।
प्रासादशुद्धपूजा अत एव विहाय पञ्चदेवानाम्।
पञ्चायतनसपर्यां सगुणसमष्टयर्चनां वदन्ति बुधाः।
हर्यादिगणेशान्ताः पञ्चैता ब्रह्ममूर्तयो मुनिभिः।
अत एव प्रणवस्य च गायत्र्याश्चापि देवताः प्रोक्ताः।
व्याचक्षते हि ऋषयो गायत्र्याः पञ्चदेवतापराम्।
प्रणवस्यापि तथैव प्रपञ्चयन्ति स्म पञ्चधाप्यर्थान्।
अत एषां पञ्चानां ब्रह्मत्वनिरूपणे निष्णाताः।
उत्तरमीमांसाः षट् शुद्धाद्वैतेन तेनिरे मुनयः।
प्रतिपादयन्ति चैते यद्यप्यापाततो विभिन्नान् वै।
सर्वेषां हि ऋषीणां प्रायस्त्वय्येव परमतात्पर्यम्।
एते पञ्च मतस्था भवतः सर्वेषु पूर्वपूज्यत्वम्।
विग्नाधिपत्यमङ्गीकुर्वन्ति यतो गणाधिपत्यं च।
भूगतबीजादि यथा पादपरूपेण जायते जगति।
ब्रह्मैव बीजभूतं प्रकृतिः पृथिवी तया हि संयोगात्।
कारणसूक्ष्मस्थूलप्रपञ्चरूपेण जायते क्रमशः।
मूलं गणपतिरूपं प्रपश्चरूपस्य पादपस्यैवम्।
बुद्धिः सिद्धिश्च फले मूलं गणपोऽस्य विश्वरूपतरोः।
शाखाः केशाः कन्दं त्वर्कोऽखिलमूलमुच्यसेऽतस्त्वम्।
सूले जलसेकात् किल तरुपत्रफलादयोऽपि वर्धन्ते।
तव पूजया गणपते रविशिवशक्त्यादयोऽपि तृप्यन्ति।
एवं सगुणब्रह्मव्यपदेशवतां च पञ्च देवानाम्।
पूर्णकलांशांशांशावताररूपाश्च मूर्तयोऽनन्ताः।
भवतः कतिपयमूर्तीराविर्भावावतारतारमुखाः।
वैनायकमतविदितप्रक्रिययैव ब्रवीमि हेरम्ब।
सत्यं ज्ञानमनन्तं ज्योतीरूपं च निर्गुणं ब्रह्म।
एतन्निर्व्यापारं गजपदवाच्यं लयादिहेतुत्वात्।
योगीन्द्रा गच्छन्ति हि समाधिनात्रेति गः स्मृतो मुनिभिः।
प्रणवात्मकजगदस्माज्जायत इति जः स्मृतिप्रतीतार्थः।
गश्वासौ जश्चेति व्युत्पादयति स्मृतिर्हि गजशब्दम्।
एष प्रतिपदायति प्रभवाप्ययकारणं परं ब्रह्म।
मूलप्रकृतिस्त्रिगुणा शुक्तौ रजतं यथा ततो जाता।
तद्गतचित्प्रतिबिम्बं सगुणब्रह्मेति कीर्तितं मुनिभिः।
ओङ्कारब्रह्मेति च नर इति नाम्नी प्रकीर्तिते तस्य।
सकलज्योतीरूपं सगुणस्योक्तं हि तत्त्वविद्वद्भिः।
मूलाविद्यागतनरमद्वैतब्रह्मरूपमपि बिभ्रत्।
निर्गुणसगुणज्योतीरूमुभयथा तृतीयमप्युक्तम्।
अद्वैत इति सदात्मेत्याम्नायन्ते तथा महावाक्याः।
इत्युक्तानि क्रमतो नामान्येषां स्मृतीतिहासादौ।
नरवाच्यसकलरूपो गजवाच्यो निष्कलस्वरूपस्त्वम्।
विग्नेश सकलनिष्कलरूपमहावाक्यमूर्तिधारी त्वम्।
ओं तत्सदिति हि भेदाद्ब्रह्म प्रोक्तं त्रिधा सुधीभिरपि।
प्रथितं मूर्तमर्म्तं मूर्तामूर्तं त्रिधा तदेवमपि।
नामान्तराणि सर्वाण्येतान्युदितानि वेदशीर्षेषु।
कमलावल्लभ भवतः पूर्वोक्तत्रिविधरूपधारयितुः।
अपि चान्यानि गणपते नामानि सहस्रशः प्रसिद्धानि।
कर्मज्ञानोपासनकाण्डेषु पृथग्विनायकादीनि।
निर्गुणरूपध्यानं न साधकाला प्रसिध्यति क्षिप्रम्।
तदनुग्रहाय धरसे धीपरिपाकानुरूपरूपाणि।
मन्दाधिकारिणामपि यथा रुचिः स्यात्तदानुगुण्येन।
विग्रहवरा गृहीताः सर्वे ते मां सदानुगृह्णन्तु।
कैलासे वैकुण्ठे हिरण्मयपुरे च या मणिद्वीपे।
पूज्यन्तेऽनयस्मिन् वा सर्वा मूर्तीश्च तास्तवोपासे।
अष्टोत्तरं शतं वा सहस्रमत्यष्ट मधिका श्च मूर्तयो वा ते।
मुख्यत्वेन ख्याताः खेलन्त्वखिलाः सदा मम स्वान्ते।
काश्चन पत्नीहीना बहुशक्तियुताश्च मूर्तयः काश्वित्।
पान्त्वेकदन्त भवतोऽप्येकत्यष्टादिशक्तयः सर्वाः।
बहुफलपुष्पमही रुहनिकरारामं निघाटितकवाटम्।
आरामेशसमीपे निष्ठन् कृत्वाह्यारामेशितृसविधे यथोपवनपालः।
नोद्धाटयति कवाटं स्वाम्यादेशं विना प्रवेशाय।
तद्वन्नोद्घाटयति स्वाधिष्ठानादि निजकवाटानि।
सर्वशरीरिशरीरे मूलाधारस्थिता हि कुण्डलिनी।
आवृत्य षडाधारान् मृद्भाण्डमिवास्ति मूलवह्नेर्या।
यद्वच्छमीद्रुमेऽग्निस्तद्वन्मूलानले भवान गणेशोऽस्ति।
तत्रत्यसिद्धिबुद्धथाद्धि युतभवदाज्ञां गणपाज्ञां विना कदाचिदपि।
यदि तव पूजा क्रियते विनायकोद्घाटिताः षडाधाराः।
अत एव पूर्वपूज्यः सर्वा कर्मा स्म्भेत्वमेव देवाद्यैः।
शुक्लाम्बरेतिमन्त्रं प्रोच्चार्य चतुर्मुखादयोऽपि त्वाम्।
श्वेतविनायकमूर्तिं ध्यात्वा कुर्वन्ति कुट्टनं मुष्टया।
सर्वशरीरिशिरस्था मूर्धनि करकुट्टनात् सुधा गलिता।
पतति सुषुम्नानाडिद्वारा मूलादुपर्युपोद्गतया।
सिद्धथा बुद्धथा च युते मूलाधारस्थगणपतौ भवति।
तेन प्रसीदति भवान् करोति कर्मार्हमन्तरात्मानम्।
तादृशकुट्टनतुष्टं श्वेतविनायकमनारतं कलये।
पीयूषमथनसमये पुरुहूतमुखैश्च पूजितो योऽभूत्।
भवतस्तेजोरूपं नरामराद्यैर्न शक्यते द्रष्टुम्।
अत एव नयनविषयं गृह्णासि त्वं गजाननशरीरम्।
नृगजात्मकरूपत्वान्निर्गुणसगुणस्वरूपवत्त्वाच्च।
हेलम्बोदर स्यादेकदन्त भवतो गजाननाख्या सुविश्रुताम्नाये।
गजपदवाच्यं हि मुखं प्रथमं कार्यं हि यस्य देवस्य।
अत एव वा स कथितो गजमुखनामेति मन्वते मुनयः।
त्यक्त्वा मायावदनं गजवदनं निर्गुणं दधौ देवः।
यो लीलया गणेशस्तं त्वां शरणं सदा प्रपत्येऽहम्।
विगतो नायक इति सा विनायकाख्या श्रुतौ समाम्नाता।
सर्वेषां हि विशेषान्नायक इत्यप्यभिप्रयन्त्यर्थम्।
विग्नोऽभिहितो जगतां सामर्थ्यस्य हि विशेषतो हननात्।
उक्तः स एव कालस्तन्नाथत्वात् त्वमेव विघ्नेशः।
जीवेश्वरा हि वशगा भवन्ति कालात्मनः परेशस्य।
तदधीश्वरस्य भवतो विग्नेशत्वे किमस्ति वक्तव्यम्।
सर्वब्रह्माण्डानां स्वतन्त्रदेवो विनायको राजा ।
राजप्रतिनिधिरर्कः सहायभूता शिवा महाराज्ञी।
सृष्टिस्थितिसंहारान् कर्तारो धातृहरिगिरीशाश्च।
राज्याधिकारसचिवाः सन्ति भवानी दिवाकराद्याश्च।
यद्राज्यरक्षणायैतत्सेनापतितां गुहो महासेनः।
तज्ज्येष्टराजनामा गजाननोऽभूदितीरितं मुनिभिः।
यस्य ज्येष्ठाभावाज्येष्ठत्वादपि च राजभाववताम्।
तज्ज्येष्ठराजनाम प्रोक्तं स सदा विराजतां चित्ते।
यस्योदरमवलम्बश्वराचराणां हि सर्वजन्तूनाम्।
मातापितरावपि प्रलये स्थित्यादावपि जन्मादावपि
यः सदैव लम्बोदरं तमवलम्बे।
शूर्पस्तुषमिव कलुषं निरस्यतीत्यस्य।
विगलितरजस्तमोमलमतिपूतं मां करोतु स गणेशः।
ब्रह्मात्ममस्तकत्वात् कण्ठाधो मायिकस्वरूपत्वात्।
वक्रं देहविलक्षणमस्य तु तुण्डं स वक्रतुण्डोऽतः।
मायावाचक एकः दन्तः सत्तात्मवाचकश्च तयोः।
योगो गणेश इत्यत उक्तोऽसावेकदन्ताम्नापि।
ब्रह्मात्मनां पतित्वान्मायागौरीमहेश्वरादीनाम।
अन्नप्राणप्रभृतिप्रणवान्तब्रह्मणां पतित्वाच्च।
यं ब्रह्मणम्पतिरिति प्राहुर्वेदाधिपत्यतोऽप्येवम्।
तमहं सर्वाधीशं सततं परिशीलयामि विघ्नेशम्।
ब्रह्मादिस्तम्बान्तप्राणिगणानामधीश्वरो यतः।
सगुणब्रह्मगणानामपि तस्मात् त्वं गणेश इत्युक्तः।
यन्नामरूपभोगान् मायागूढोऽन्तरेव मुष्णाति।
तन्मूषकः स्ववाहो यस्य स गणपो विहरतु मम मनसि।
मूलप्रकृतिः पत्नी जहाति चैनां तु भुक्तभोगां यः।
पत्नीहीनोऽभिहितस्ततो गजास्योऽनिशं स मां पातु।
ब्रह्मणि वेदे चरतीत्यर्थमभिप्रेत्य वेदगम्यत्वात्।
तं ब्रह्मचारिशब्दं कुञ्जरवदने प्रयुञ्जते कवयः।
ब्रह्मात्ममस्तकत्वात्तस्य महावाक्यगणपतेश्व विभोः।
तेन च सहसञ्चारादाहुर्वा ब्रह्मचारीति।
आत्मारामत्वादपि चरति ब्रह्मण्यबाह्यवृत्तिरिति।
यमिहामनन्ति मुनयः पायात्स ब्रह्मचारिदेवो गणपो माम्।
सन् द्वापरे पराशरपुत्रः सिन्दूरदानवं न्यवधीत्।
यद्ब्रह्मचर्यवर्ती गदितोऽतो ब्रह्मचारिशब्देन।
विमलकमण्डलुतटिनीतीरमयूरेशनगरवर्ये यः।
भूस्वानन्दे सुचिरादाविर्भूतोऽद्भुतानि कृत्यानि।
लोकानुकूलभूतान् सिन्धुवधादींश्च बहुविधान् व्यदधात्।
निखिलानुग्रहनिरतः सततं द्वैमातुरः स मां पायात्।
यत्कोपपावकार्चिष्यसुरौ चण्डप्रचण्डनामानौ।
प्राप्तौ पतङ्गभावं पालयतु स मां सदैव विघ्नेशः।
यश्चाष्टगन्धनिर्मितचन्दनगणपो पुरा भृगोः सुतया।
रमया प्रपूजितः सन् विवाहसमये पुराणपुरुषस्य।
दुर्गन्धासुरमवधीन्मधुकैटभमेदसः समुद्भूतम्।
योऽपि च गव्यगणपतिर्महितो गोलोकराधया पूर्वम्।
गव्यैः पयोदधिघृतैर्जघान पापासुरं दुरात्मानम्।
वरिवस्याम्यनवरतं तं विघ्नेशं दयापयोराशिम्।
यं हारिद्रगणपतिं हिमवद्दुहिता महेश्वरश्चापि।
स्वीये विवाहसमये ह्यपूजयेतां च दम्पती प्राञ्चौ।
यश्च हरिद्राबिम्बादाविर्भूतो गणेश्वरः सद्यः।
अवधीदमङ्गलासुरमन्यमपरमारनामकं ह्यसुरम्।
गौरीहरवचनाद्यं च शुभादौ प्रपूजयन्त्यद्य।
मम हारिद्रगणपतिर्हरतु स दुरितं समस्तमपि सद्यः।
कृतयुगसमये योऽसौ काश्यपपुत्रो महोत्कटो भूत्वा।
देवान्तकं नरान्तकमपि नाम्ना तावहन्महादुष्टौ।
प्रापयदानन्दभुवं सशरीरं काशिराजमपि भक्तम्।
अकरोच्चाद्भुतलीलामहोत्कटं त्वामहं सदार्हामि।
योऽपि वरेण्याय पुरा गणेशगीतां हितामुपदिदेश।
स वरेण्यराजपुत्रो गजाननो मे तनोतु कुशलततिम्।
धूम्रविनायकमूर्तिं ग्रहीष्यसि त्वं कलेर्युगस्यान्ते।
सर्वांश्च निग्रहिष्यसि विप्लुतमतकृत्यनास्तिकप्रायान्।
शिश्नोदरमात्रपरा जातिविभागादिवर्जिताः सर्वे।
धूम्रविनायक भवता समूलघातं हता भविष्यन्ति।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |