गणेश पंचचामर स्तोत्र

ललाटपट्टलुण्ठितामलेन्दुरोचिरुद्भटे
वृतातिवर्चरस्वरोत्सररत्किरीटतेजसि।
फटाफटत्फटत्स्फुरत्फणाभयेन भोगिनां
शिवाङ्कतः शिवाङ्कमाश्रयच्छिशौ रतिर्मम।
अदभ्रविभ्रमभ्रमद्भुजाभुजङ्गफूत्कृती-
र्निजाङ्कमानिनीषतो निशम्य नन्दिनः पितुः।
त्रसत्सुसङ्कुचन्तमम्बिकाकुचान्तरं यथा
विशन्तमद्य बालचन्द्रभालबालकं भजे।
विनादिनन्दिने सविभ्रमं पराभ्रमन्मुख-
स्वमातृवेणिमागतां स्तनं निरीक्ष्य सम्भ्रमात्।
भुजङ्गशङ्कया परेत्यपित्र्यमङ्कमागतं
ततोऽपि शेषफूत्कृतैः कृतातिचीत्कृतं नमः।
विजृम्भमाणनन्दिघोरघोणघुर्घुरध्वनि-
प्रहासभासिताशमम्बिकासमृद्धिवर्धिनम्।
उदित्वरप्रसृत्वरक्षरत्तरप्रभाभर-
प्रभातभानुभास्वरं भवस्वसम्भवं भजे।
अलङ्गृहीतचामरामरी जनातिवीजन-
प्रवातलोलितालकं नवेन्दुभालबालकम्।
विलोलदुल्ललल्ललामशुण्डदण्डमण्डितं
सतुण्डमुण्डमालिवक्रतुण्डमीड्यमाश्रये।
प्रफुल्लमौलिमाल्यमल्लिकामरन्दलेलिहा
मिलन् निलिन्दमण्डलीच्छलेन यं स्तवीत्यमम्।
त्रयीसमस्तवर्णमालिका शरीरिणीव तं
सुतं महेशितुर्मतङ्गजाननं भजाम्यहम्।
प्रचण्डविघ्नखण्डनैः प्रबोधने सदोद्धुरः
समर्द्धिसिद्धिसाधनाविधाविधानबन्धुरः।
सबन्धुरस्तु मे विभूतये विभूतिपाण्डुरः
पुरस्सरः सुरावलेर्मुखानुकारिसिन्धुरः।
अरालशैलबालिकाऽलकान्तकान्तचन्द्रमो-
जकान्तिसौधमाधयन् मनोऽनुराधयन् गुरोः।
सुसाध्यसाधवं धियां धनानि साधयन्नय-
नशेषलेखनायको विनायको मुदेऽस्तु नः।
रसाङ्गयुङ्गनवेन्दुवत्सरे शुभे गणेशितु-
स्तिथौ गणेशपञ्चचामरं व्यधादुमापतिः।
पतिः कविव्रजस्य यः पठेत् प्रतिप्रभातकं
स पूर्णकामनो भवेदिभाननप्रसादभाक्।
छात्रत्वे वसता काश्यां विहितेयं यतः स्तुतिः।
ततश्छात्रैरधीतेयं वैदुष्यं वर्द्धयेद्धिया।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |