ललाटपट्टलुण्ठितामलेन्दुरोचिरुद्भटे
वृतातिवर्चरस्वरोत्सररत्किरीटतेजसि।
फटाफटत्फटत्स्फुरत्फणाभयेन भोगिनां
शिवाङ्कतः शिवाङ्कमाश्रयच्छिशौ रतिर्मम।
अदभ्रविभ्रमभ्रमद्भुजाभुजङ्गफूत्कृती-
र्निजाङ्कमानिनीषतो निशम्य नन्दिनः पितुः।
त्रसत्सुसङ्कुचन्तमम्बिकाकुचान्तरं यथा
विशन्तमद्य बालचन्द्रभालबालकं भजे।
विनादिनन्दिने सविभ्रमं पराभ्रमन्मुख-
स्वमातृवेणिमागतां स्तनं निरीक्ष्य सम्भ्रमात्।
भुजङ्गशङ्कया परेत्यपित्र्यमङ्कमागतं
ततोऽपि शेषफूत्कृतैः कृतातिचीत्कृतं नमः।
विजृम्भमाणनन्दिघोरघोणघुर्घुरध्वनि-
प्रहासभासिताशमम्बिकासमृद्धिवर्धिनम्।
उदित्वरप्रसृत्वरक्षरत्तरप्रभाभर-
प्रभातभानुभास्वरं भवस्वसम्भवं भजे।
अलङ्गृहीतचामरामरी जनातिवीजन-
प्रवातलोलितालकं नवेन्दुभालबालकम्।
विलोलदुल्ललल्ललामशुण्डदण्डमण्डितं
सतुण्डमुण्डमालिवक्रतुण्डमीड्यमाश्रये।
प्रफुल्लमौलिमाल्यमल्लिकामरन्दलेलिहा
मिलन् निलिन्दमण्डलीच्छलेन यं स्तवीत्यमम्।
त्रयीसमस्तवर्णमालिका शरीरिणीव तं
सुतं महेशितुर्मतङ्गजाननं भजाम्यहम्।
प्रचण्डविघ्नखण्डनैः प्रबोधने सदोद्धुरः
समर्द्धिसिद्धिसाधनाविधाविधानबन्धुरः।
सबन्धुरस्तु मे विभूतये विभूतिपाण्डुरः
पुरस्सरः सुरावलेर्मुखानुकारिसिन्धुरः।
अरालशैलबालिकाऽलकान्तकान्तचन्द्रमो-
जकान्तिसौधमाधयन् मनोऽनुराधयन् गुरोः।
सुसाध्यसाधवं धियां धनानि साधयन्नय-
नशेषलेखनायको विनायको मुदेऽस्तु नः।
रसाङ्गयुङ्गनवेन्दुवत्सरे शुभे गणेशितु-
स्तिथौ गणेशपञ्चचामरं व्यधादुमापतिः।
पतिः कविव्रजस्य यः पठेत् प्रतिप्रभातकं
स पूर्णकामनो भवेदिभाननप्रसादभाक्।
छात्रत्वे वसता काश्यां विहितेयं यतः स्तुतिः।
ततश्छात्रैरधीतेयं वैदुष्यं वर्द्धयेद्धिया।
तञ्जपुरीश शिव स्तुति
अस्तु ते नतिरियं शशिमौले निस्तुलं हृदि विभातु मदीये। स्....
Click here to know more..स्वर्ण गौरी स्तोत्र
वरां विनायकप्रियां शिवस्पृहानुवर्तिनीम् अनाद्यनन्तसम....
Click here to know more..पानी की कमी से निपटने के लिए मंत्र
इदं जनासो विदथ महद्ब्रह्म वदिष्यति । न तत्पृथिव्यां नो ....
Click here to know more..