पुराणपुरुषं देवं नानाक्रीडाकरं मुदा।
मायाविनं दुर्विभाग्यं मयूरेशं नमाम्यहम्।
परात्परं चिदानन्दं निर्विकारं हृदिस्थितम्।
गुणातीतं गुणमयं मयूरेशं नमाम्यहम्।
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया।
सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम्।
नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम्।
नानायुधधरं भक्त्या मयूरेशं नमाम्यहम्।
इन्द्रादिदेवतावृन्दैर- भिष्टतमहर्निशम्।
सदसद्वक्तमव्यक्तं मयूरेशं नमाम्यहम्।
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम्।
सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम्।
पार्वतीनन्दनं शम्भोरानन्द- परिवर्धनम्।
भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम्।
मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम्।
समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम्।
सर्वज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम्।
सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम्।
अनेककोटि- ब्रह्माण्डनायकं जगदीश्वरम्।
अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम्।
इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम्।
कारागृहगतानां च मोचनं दिनसप्तकात्।
आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम्।
गणपति पंचक स्तोत्र
गणेशमजरामरं प्रखरतीक्ष्णदंष्ट्रं सुरं बृहत्तनुमनामयं....
Click here to know more..गजानन स्तोत्र
गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन्। वरिष्ठ स....
Click here to know more..பகவத் கீதை
அர்ஜுனன்:- கிருஷ்ணா! கர்மங்களை விடவேண்டுமென் கிறீர். மறு....
Click here to know more..