गणेश पंचाक्षर स्तोत्र

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।
अगजाननपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानामेकदन्तमुपास्महे।
गौरीसुपुत्राय गजाननाय
गीर्वाणमुख्याय गिरीशजाय।
ग्रहर्क्षपूज्याय गुणेश्वराय
नमो गकाराय गणेश्वराय।
नादस्वरूपाय निरङ्कुशाय
नन्द्यप्रशस्ताय नृतिप्रियाय।
नमत्सुरेशाय निरग्रजाय
नमो णकाराय गणेश्वराय।
वाणीविलासाय विनायकाय
वेदान्तवेद्याय परात्पराय।
समस्तविद्याऽऽशुवरप्रदाय
नमो वकाराय गणेश्वराय।
रवीन्दुभौमादिभिरर्चिताय
रक्ताम्बरायेष्टवरप्रदाय।
ऋद्धिप्रियायेन्द्रजयप्रदाय
नमोऽस्तु रेफाय गणेश्वराय।
यक्षाधिनाथाय यमान्तकाय
यशस्विने चामितकीर्तिताय।
योगेश्वरायार्बुदसूर्यभाय
नमो गकाराय गणेश्वराय।
गणेशपञ्चाक्षरसंस्तवं यः
पठेत् प्रियो विघ्नविनायकस्य।
भवेत् स धीरो मतिमान् महांश्च
नरः सदा भक्तगणेन युक्तः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Recommended for you

गुह अष्टक स्तोत्र

गुह अष्टक स्तोत्र

शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननिरन्तर- लोकगुणातीतं गुरुणातीतम्। वल्लीवत्सल- भृङ्गारण्यक- तारुण्यं वरकारुण्यं सेनासारमुदारं प्रणमत देवेशं गुहमावेशम्। विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं भावाभावजगत्त्रय- रूपमथारूपं जितसारूपम्।

Click here to know more..

जगन्नाथ पंचक स्तोत्र

जगन्नाथ पंचक स्तोत्र

रक्ताम्भोरुहदर्पभञ्जन- महासौन्दर्यनेत्रद्वयं मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम्। वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे। फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं विश्वेशं कमलाविलास- विलसत्पादारविन्

Click here to know more..

शीघ्र विवाह के लिए मंत्र

शीघ्र विवाह के लिए मंत्र

सर्वमाङ्गल्यै विद्महे महाचन्द्रतिग्मायै धीमहि । तन्नो नित्या प्रचोदयात् ॥

Click here to know more..

Other stotras

Copyright © 2023 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |