मौलिं महेशपुत्रोऽव्याद्भालं पातु विनायकः।
त्रिनेत्रः पातु मे नेत्रे शूर्पकर्णोऽवतु श्रुती।
हेरम्बो रक्षतु घ्राणं मुखं पातु गजाननः।
जिह्वां पातु गणेशो मे कण्ठं श्रीकण्ठवल्लभः।
स्कन्धौ महाबलः पातु विघ्नहा पातु मे भुजौ।
करौ परशुभृत्पातु हृदयं स्कन्दपूर्वजः।
मध्यं लम्बोदरः पातु नाभिं सिन्दूरभूषितः।
जघनं पार्वतीपुत्रः सक्थिनी पातु पाशभृत्।
जानुनी जगतां नाथो जङ्घे मूषकवाहनः।
पादौ पद्मासनः पातु पादाधो दैत्यदर्पहा।
एकदन्तोऽग्रतः पातु पृष्ठे पातु गणाधिपः।
पार्श्वयोर्मोदकाहारो दिग्विदिक्षु च सिद्धिदः।
व्रजतस्तिष्ठतो वापि जाग्रतः स्वपतोऽश्नतः।
चतुर्थीवल्लभो देवः पातु मे भुक्तिमुक्तिदः।
इदं पवित्रं स्तोत्रं च चतुर्थ्यां नियतः पठेत्।
सिन्दूररक्तः कुसुमैर्दूर्वया पूज्य विघ्नपम्।
राजा राजसुतो राजपत्नी मन्त्री कुलं चलम्।
तस्यावश्यं भवेद्वश्यं विघ्नराजप्रसादतः।
समन्त्रयन्त्रं यः स्तोत्रं करे संलिख्य धारयेत्।
धनधान्यसमृद्धिः स्यात्तस्य नास्त्यत्र संशयः।
ऐं क्लीं ह्रीं वक्रतुण्डाय हुम्।
रसलक्षं सदैकाग्र्यः षडङ्गन्यासपूर्वकम्।
हुत्वा तदन्ते विधिवदष्टद्रव्यं पयो घृतम्।
यं यं काममभिध्यायन् कुरुते कर्म किञ्चन।
तं तं सर्वमवाप्नोति वक्रतुण्डप्रसादतः।
भृगुप्रणीतं यः स्तोत्रं पठते भुवि मानवः।
भवेदव्याहतैश्वर्यः स गणेशप्रसादतः।
शिव पंचाक्षर नक्षत्रमाला स्तोत्र
श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्ध....
Click here to know more..अष्टभैरव ध्यान स्तोत्र
असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः। कपाली भीष....
Click here to know more..त्रिदेव और तपस्वी जन भी माया से मुक्त नहीं हैं