सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो विनायकः।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः।
कलासङ्ख्यानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते।
वटुक भैरव कवच
धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः। सम्प्राप्न....
Click here to know more..हयानन पंचक स्तोत्र
उरुक्रममुदुत्तमं हयमुखस्य शत्रुं चिरं जगत्स्थितिकरं व....
Click here to know more..बटुक भैरव आरती
जय भैरव देवा प्रभु जय भैरव देवा, सुर नर मुनि सब करते प्रभु ....
Click here to know more..