संकट मोचन हनुमान स्तुति

वीर! त्वमादिथ रविं तमसा त्रिलोकी
व्याप्ता भयं तदिह कोऽपि न हर्त्तुमीशः।
देवैः स्तुतस्तमवमुच्य निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
भ्रातुर्भया- दवसदद्रिवरे कपीशः
शापान्मुने रधुवरं प्रतिवीक्षमाणः।
आनीय तं त्वमकरोः प्रभुमार्त्तिहीनं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
विज्ञापयञ्जनकजा- स्थितिमीशवर्यं
सीताविमार्गण- परस्य कपेर्गणस्य।
प्राणान् ररक्षिथ समुद्रतटस्थितस्य
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
शोकान्वितां जनकजां कृतवानशोकां
मुद्रां समर्प्य रघुनन्दन- नामयुक्ताम्।
हत्वा रिपूनरिपुरं हुतवान् कृशानौ
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
श्रीलक्ष्मणं निहतवान् युधि मेघनादो
द्रोणाचलं त्वमुदपाटय चौषधार्थम्।
आनीय तं विहितवानसुमन्तमाशु
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
युद्धे दशास्यविहिते किल नागपाशै-
र्बद्धां विलोक्य पृतनां मुमुहे खरारिः।
आनीय नागभुजमाशु निवारिता भी-
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
भ्रात्रान्वितं रघुवरं त्वहिलोकमेत्य
देव्यै प्रदातुमनसं त्वहिरावणं त्वाम्।
सैन्यान्वितं निहतवान- निलात्मजं द्राक्
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।
वीर! त्वया हि विहितं सुरसर्वकार्यं
मत्सङ्कटं किमिह यत्त्वयका न हार्यम्।
एतद् विचार्य हर सङ्कटमाशु मे त्वं
र्जानाति को न भुवि सङ्कटमोचनं त्वाम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |