Shiva Aparadha Kshamapana Stotram

आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
बाल्ये दुःखातिरेकान्मल- लुलितवपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवमलजनिताः जन्तवो मां तुदन्ति।
नानारोगादि- दुःखाद्रुदितपरवशः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टो विवेकः सुतधनयुवति- स्वादुसौख्ये निषण्णः।
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
वार्धक्ये चेन्द्रियाणां विकलगतिमति- श्चाधिदैवादितापैः
प्राप्तैर्रोगैर्वियोगैर्व्यसन- कृशतनोर्ज्ञप्तिहीनं च दीनम्।
मिथ्यामोहा- भिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद् बहुतरगहनात् खण्डबिल्वीदलं वा।
नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
दुग्धैर्मध्वाज्ययुक्तै- र्दधिगुडसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः।
धूपैः कर्पूरदीपैर्विविध- रसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे।
तत्त्वे ज्ञाते विचारे श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसङ्ख्यै- र्हुतवहवदने नार्पितं बीजमन्त्रैः।
नो तप्तं गाङ्गातीरे व्रतजपनियमैः रुद्रजाप्यं न जप्तं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
नग्नो निःसङ्गशुद्धस्त्रि- गुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रन्यस्तदृष्टि- र्विदितभवगुणो नैव दृष्टः कदाचित्।
उन्मन्याऽवस्थया त्वां विगतगतिमतिः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
स्थित्वा स्थाने सरोजे प्रणवमय- मरुत्कुम्भिते सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये।
लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं
सत्यं शान्तस्वरूपं सकलमुनिमनः- पद्मषण्डैकवेद्यम्।
जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो।
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठ- कर्णविवरे नेत्रोत्थवैश्वानरे।
दन्तित्वक्कृत- सुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्ति- मचलामन्यैस्तु किं कर्मभिः।
किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्र- पशुभिर्देहेन गेहेन किम्।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मनः श्रीपार्वतीवल्लभम्।
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम्।
ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं
मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु।
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः।
लक्ष्मीस्तोयतरङ्ग- भङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना।

aadau karmaprasangaat kalayati kalusham maatri'kukshau sthitam maam
vinmootraamedhyamadhye kvathayati nitaraam jaat'haro jaatavedaah'.
yadyadvai tatra duh'kham vyathayati nitaraam shakyate kena vaktum
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
baalye duh'khaatirekaanmala- lulitavapuh' stanyapaane pipaasaa
no shaktashchendriyebhyo bhavamalajanitaah' jantavo maam tudanti.
naanaarogaadi- duh'khaadruditaparavashah' shankaram na smaraami
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
praud'ho'ham yauvanastho vishayavishadharaih' panchabhirmarmasandhau
dasht'o nasht'o vivekah' sutadhanayuvati- svaadusaukhye nishannah'.
shaiveechintaaviheenam mama hri'dayamaho maanagarvaadhirood'ham
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
vaardhakye chendriyaanaam vikalagatimati- shchaadhidaivaaditaapaih'
praaptairrogairviyogairvyasana- kri'shatanorjnyaptiheenam cha deenam.
mithyaamohaa- bhilaashairbhramati mama mano dhoorjat'erdhyaanashoonyam
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
snaatvaa pratyooshakaale snapanavidhividhau naahri'tam gaangatoyam
poojaartham vaa kadaachid bahutaragahanaat khand'abilveedalam vaa.
naaneetaa padmamaalaa sarasi vikasitaa gandhapushpaistvadartham
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
dugdhairmadhvaajyayuktai- rdadhigud'asahitaih' snaapitam naiva lingam
no liptam chandanaadyaih' kanakavirachitaih' poojitam na prasoonaih'.
dhoopaih' karpooradeepairvividha- rasayutairnaiva bhakshyopahaaraih'
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
no shakyam smaartakarma pratipadagahane pratyavaayaakulaakhyam
shraute vaartaa katham me dvijakulavihite brahmamaargaanusaare.
tattve jnyaate vichaare shravanamananayoh' kim nididhyaasitavyam
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
dhyaatvaa chitte shivaakhyam prachurataradhanam naiva dattam dvijebhyo
havyam te lakshasankhyai- rhutavahavadane naarpitam beejamantraih'.
no taptam gaangaateere vratajapaniyamaih' rudrajaapyam na japtam
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
nagno nih'sangashuddhastri- gunavirahito dhvastamohaandhakaaro
naasaagranyastadri'sht'i- rviditabhavaguno naiva dri'sht'ah' kadaachit.
unmanyaa'vasthayaa tvaam vigatagatimatih' shankaram na smaraami
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
sthitvaa sthaane saroje pranavamaya- marutkumbhite sookshmamaarge
shaante svaante praleene prakat'itavibhave divyaroope shivaakhye.
lingaagre brahmavaakye sakalatanugatam shankaram na smaraami
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
hri'dyam vedaantavedyam hri'dayasarasije deeptamudyatprakaasham
satyam shaantasvaroopam sakalamunimanah'- padmashand'aikavedyam.
jaagratsvapne sushuptau trigunavirahitam shankaram na smaraami
kshantavyo me'paraadhah' shiva shiva shiva bho shreemahaadeva shambho.
chandrodbhaasitashekhare smarahare gangaadhare shankare
sarpairbhooshitakant'ha- karnavivare netrotthavaishvaanare.
dantitvakkri'ta- sundaraambaradhare trailokyasaare hare
mokshaartham kuru chittavri'tti- machalaamanyaistu kim karmabhih'.
kim yaanena dhanena vaajikaribhih' praaptena raajyena kim
kim vaa putrakalatramitra- pashubhirdehena gehena kim.
jnyaatvaitatkshanabhanguram sapadi re tyaajyam mano dooratah'
svaatmaartham guruvaakyato bhaja manah' shreepaarvateevallabham.
paurohityam rajanicharitam graamaneetvam niyogo
maat'haapatyam hyanri'tavachanam saakshivaadah' paraannam.
brahmadveshah' khalajanaratih' praaninaam nirdayatvam
maa bhoodevam mama pashupate janmajanmaantareshu.
aayurnashyati pashyataam pratidinam yaati kshayam yauvanam
pratyaayaanti gataah' punarna divasaah' kaalo jagadbhakshakah'.
lakshmeestoyataranga- bhangachapalaa vidyuchchalam jeevitam
tasmaanmaam sharanaagatam sharanada tvam raksha rakshaadhunaa.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |