Kalpeshwara Shiva Stotram

जीवेशविश्वसुरयक्षनृराक्षसाद्याः
यस्मिंस्थिताश्च खलु येन विचेष्टिताश्च।
यस्मात्परं न च तथाऽपरमस्ति किञ्चित्
कल्पेश्वरं भवभयार्तिहरं प्रपद्ये।
यं निष्क्रियो विगतमायविभुः परेशः
नित्यो विकाररहितो निजविर्विकल्पः।
एकोऽद्वितीय इति यच्छ्रुतया ब्रुवन्ति
कल्पेश्वरं भवभयार्तिहरं प्रपद्ये।
कल्पद्रुमं प्रणतभक्तहृदन्धकारं
मायाविलासमखिलं विनिवर्तयन्तम्।
चित्सूर्यरूपममलं निजमात्मरूपं
कल्पेश्वरं भवभयार्तिहरं प्रपद्ये।

jeeveshavishvasurayakshanri'raakshasaadyaah'
yasmimsthitaashcha khalu yena vichesht'itaashcha.
yasmaatparam na cha tathaa'paramasti kinchit
kalpeshvaram bhavabhayaartiharam prapadye.
yam nishkriyo vigatamaayavibhuh' pareshah'
nityo vikaararahito nijavirvikalpah'.
eko'dviteeya iti yachchhrutayaa bruvanti
kalpeshvaram bhavabhayaartiharam prapadye.
kalpadrumam pranatabhaktahri'dandhakaaram
maayaavilaasamakhilam vinivartayantam.
chitsooryaroopamamalam nijamaatmaroopam
kalpeshvaram bhavabhayaartiharam prapadye.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |