Brihadeeshwara Stotram

प्रवरं प्रभुमव्ययरूपमजं
हरिकेशमपारकृपाजलधिम्|
अभिवाद्यमनामयमाद्यसुरं
भज रे बृहदीश्वरमार्तिहरम्|
रविचन्द्रकृशानुसुलोचन-
मम्बिकया सहितं जनसौख्यकरम्|
बहुचोलनृपालनुतं विबुधं
भज रे बृहदीश्वरमार्तिहरम्|
हिमपर्वतराजसुतादयितं
हिमरश्मिविभूषितमौलिवरम्|
हतपापसमूहमनेकतनुं
भज रे बृहदीश्वरमार्तिहरम्|
हरिकेशममोघकरं सदयं
परिरञ्जितभक्तहृदम्बुरुहम्|
सुरदैत्यनतं मुनिराजनुतं
भज रे बृहदीश्वरमार्तिहरम्|
त्रिपुरान्तकरूपिणमुग्रतनुं
महनीयमनोगतदिव्यतमम्|
जगदीश्वरमागमसारभवं
भज रे बृहदीश्वरमार्तिहरम्|

pravaram prabhumavyayaroopamajam
harikeshamapaarakri'paajaladhim|
abhivaadyamanaamayamaadyasuram
bhaja re bri'hadeeshvaramaartiharam|
ravichandrakri'shaanusulochana-
mambikayaa sahitam janasaukhyakaram|
bahucholanri'paalanutam vibudham
bhaja re bri'hadeeshvaramaartiharam|
himaparvataraajasutaadayitam
himarashmivibhooshitamaulivaram|
hatapaapasamoohamanekatanum
bhaja re bri'hadeeshvaramaartiharam|
harikeshamamoghakaram sadayam
pariranjitabhaktahri'damburuham|
suradaityanatam muniraajanutam
bhaja re bri'hadeeshvaramaartiharam|
tripuraantakaroopinamugratanum
mahaneeyamanogatadivyatamam|
jagadeeshvaramaagamasaarabhavam
bhaja re bri'hadeeshvaramaartiharam|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |