Shambhu Stotram

कैवल्यमूर्तिं योगासनस्थं
कारुण्यपूर्णं कार्तस्वराभम्|
बिल्वादिपत्रैरभ्यर्चिताङ्गं
देवं भजेऽहं बालेन्दुमौलिम्|
गन्धर्वयक्षैः सिद्धैरुदारै-
र्देवैर्मनुष्यैः संपूज्यरूपम्|
सर्वेन्द्रियेशं सर्वार्तिनाशं
देवं भजेऽहं योगेशमार्यम्|
भस्मार्च्यलिङ्गं कण्ठेभुजङ्गं
नृत्यादितुष्टं निर्मोहरूपम्|
भक्तैरनल्पैः संसेविगात्रं
देवं भजेऽहं नित्यं शिवाख्यम्|
भर्गं गिरीशं भूतेशमुग्रं
नन्दीशमाद्यं पञ्चाननं च|
त्र्यक्षं कृपालुं शर्वं जटालं
देवं भजेऽहं शम्भुं महेशम्|

kaivalyamoortim yogaasanastham
kaarunyapoornam kaartasvaraabham|
bilvaadipatrairabhyarchitaangam
devam bhaje'ham baalendumaulim|
gandharvayakshaih' siddhairudaarai-
rdevairmanushyaih' sampoojyaroopam|
sarvendriyesham sarvaartinaasham
devam bhaje'ham yogeshamaaryam|
bhasmaarchyalingam kant'hebhujangam
nri'tyaaditusht'am nirmoharoopam|
bhaktairanalpaih' samsevigaatram
devam bhaje'ham nityam shivaakhyam|
bhargam gireesham bhooteshamugram
nandeeshamaadyam panchaananam cha|
tryaksham kri'paalum sharvam jat'aalam
devam bhaje'ham shambhum mahesham|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |