गङ्गाधरं जटावन्तं पार्वतीसहितं शिवम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
ब्रह्मोपेन्द्रमहेन्द्रादि- सेविताङ्घ्रिं सुधीश्वरम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
भूतनाथं भुजङ्गेन्द्रभूषणं विषमेक्षणम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
पाशाङ्कुशधरं देवमभयं वरदं करैः|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
इन्दुशोभिललाटं च कामदेवमदान्तकम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
पञ्चाननं गजेशानतातं मृत्युजराहरम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
सगुणं निर्गुणं चैव तेजोरूपं सदाशिवम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
हिमवत्पुत्रिकाकान्तं स्वभक्तानां मनोगतम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
वाराणसीपुराधीश- स्तोत्रं यस्तु नरः पठेत्|
प्राप्नोति धनमैश्वर्यं बलमारोग्यमेव च।
gangaadharam jat'aavantam paarvateesahitam shivam|
vaaraanaseepuraadheesham vishvanaathamaham shraye|
brahmopendramahendraadi- sevitaanghrim sudheeshvaram|
vaaraanaseepuraadheesham vishvanaathamaham shraye|
bhootanaatham bhujangendrabhooshanam vishamekshanam|
vaaraanaseepuraadheesham vishvanaathamaham shraye|
paashaankushadharam devamabhayam varadam karaih'|
vaaraanaseepuraadheesham vishvanaathamaham shraye|
indushobhilalaat'am cha kaamadevamadaantakam|
vaaraanaseepuraadheesham vishvanaathamaham shraye|
panchaananam gajeshaanataatam mri'tyujaraaharam|
vaaraanaseepuraadheesham vishvanaathamaham shraye|
sagunam nirgunam chaiva tejoroopam sadaashivam|
vaaraanaseepuraadheesham vishvanaathamaham shraye|
himavatputrikaakaantam svabhaktaanaam manogatam|
vaaraanaseepuraadheesham vishvanaathamaham shraye|
vaaraanaseepuraadheesha- stotram yastu narah' pat'het|
praapnoti dhanamaishvaryam balamaarogyameva cha.
Tanjapureesha Shiva Stuti
astu te natiriyam shashimaule nistulam hri'di vibhaatu madeeye. skandashailatanayaasakhameeshaanandavallyadhipate tava roopam.....
Click here to know more..Rahu Graha Stotram
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः। अतनुश्चोर्ध....
Click here to know more..Why The Guest Should Be Treated Like God
Why The Guest Should Be Treated Like God - Kathopanishad....
Click here to know more..