Dukhatarana Shiva Stotram

त्वं स्रष्टाप्यविता भुवो निगदितः संहारकर्तचाप्यसि
त्वं सर्वाश्रयभूत एव सकलश्चात्मा त्वमेकः परः।
सिद्धात्मन् निधिमन् महारथ सुधामौले जगत्सारथे
शम्भो पालय मां भवालयपते संसारदुःखार्णवात्।
भूमौ प्राप्य पुनःपुनर्जनिमथ प्राग्गर्भदुःखातुरं
पापाद्रोगमपि प्रसह्य सहसा कष्टेन संपीडितम्।
सर्वात्मन् भगवन् दयाकर विभो स्थाणो महेश प्रभो
शम्भो पालय मां भवालयपते संसारदुःखार्णवात्।
ज्ञात्वा सर्वमशाश्वतं भुवि फलं तात्कालिकं पुण्यजं
त्वां स्तौमीश विभो गुरो नु सततं त्वं ध्यानगम्यश्चिरम्।
दिव्यात्मन् द्युतिमन् मनःसमगते कालक्रियाधीश्वर
शम्भो पालय मां भवालयपते संसारदुःखार्णवात्।
ते कीर्तेः श्रवणं करोमि वचनं भक्त्या स्वरूपस्य ते
नित्यं चिन्तनमर्चनं तव पदाम्भोजस्य दास्यञ्च ते।
लोकात्मन् विजयिन् जनाश्रय वशिन् गौरीपते मे गुरो
शम्भो पालय मां भवालयपते संसारदुःखार्णवात्।
संसारार्णव- शोकपूर्णजलधौ नौका भवेस्त्वं हि मे
भाग्यं देहि जयं विधेहि सकलं भक्तस्य ते सन्ततम्।
भूतात्मन् कृतिमन् मुनीश्वर विधे श्रीमन् दयाश्रीकर
शम्भो पालय मां भवालयपते संसारदुःखार्णवात्।
नाचारो मयि विद्यते न भगवन् श्रद्धा न शीलं तपो
नैवास्ते मयि भक्तिरप्यविदिता नो वा गुणो न प्रियम्।
मन्त्रात्मन् नियमिन् सदा पशुपते भूमन् ध्रुवं शङ्कर
शम्भो पालय मां भवालयपते संसारदुःखार्णवात्।

tvam srasht'aapyavitaa bhuvo nigaditah' samhaarakartachaapyasi
tvam sarvaashrayabhoota eva sakalashchaatmaa tvamekah' parah'.
siddhaatman nidhiman mahaaratha sudhaamaule jagatsaarathe
shambho paalaya maam bhavaalayapate samsaaraduh'khaarnavaat.
bhoomau praapya punah'punarjanimatha praaggarbhaduh'khaaturam
paapaadrogamapi prasahya sahasaa kasht'ena sampeed'itam.
sarvaatman bhagavan dayaakara vibho sthaano mahesha prabho
shambho paalaya maam bhavaalayapate samsaaraduh'khaarnavaat.
jnyaatvaa sarvamashaashvatam bhuvi phalam taatkaalikam punyajam
tvaam staumeesha vibho guro nu satatam tvam dhyaanagamyashchiram.
divyaatman dyutiman manah'samagate kaalakriyaadheeshvara
shambho paalaya maam bhavaalayapate samsaaraduh'khaarnavaat.
te keerteh' shravanam karomi vachanam bhaktyaa svaroopasya te
nityam chintanamarchanam tava padaambhojasya daasyancha te.
lokaatman vijayin janaashraya vashin gaureepate me guro
shambho paalaya maam bhavaalayapate samsaaraduh'khaarnavaat.
samsaaraarnava- shokapoornajaladhau naukaa bhavestvam hi me
bhaagyam dehi jayam vidhehi sakalam bhaktasya te santatam.
bhootaatman kri'timan muneeshvara vidhe shreeman dayaashreekara
shambho paalaya maam bhavaalayapate samsaaraduh'khaarnavaat.
naachaaro mayi vidyate na bhagavan shraddhaa na sheelam tapo
naivaaste mayi bhaktirapyaviditaa no vaa guno na priyam.
mantraatman niyamin sadaa pashupate bhooman dhruvam shankara
shambho paalaya maam bhavaalayapate samsaaraduh'khaarnavaat.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |