Vedasara Shiva Stotram

पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम्।
महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम्।
विरूपाक्षमिन्द्वर्क- वह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम्।
शिवाकान्त शम्भो शशाङ्कार्धमौले
महेशान शूलिन् जटाजूटधारिन्।
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप।
परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम्।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम्।
न भूमिर्न चापो न वह्निर्न वायु-
र्न चाकाशमास्ते न तन्द्रा न निद्रा।
न चोष्णं न शीतं न देशो न वेषो
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे।
अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम्।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम्।
नमस्ते नमस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते।
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य।
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शम्भो महेश त्रिनेत्र।
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः।
शम्भो महेश करुणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन्।
काशीपते करुणया जगदेतदेक-
स्त्वं हंसि पासि विदधासि महेश्वरोऽसि।
त्वत्तो जगद्भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मकं हर चराचरविश्वरूपिन्।

pashoonaam patim paapanaasham paresham
gajendrasya kri'ttim vasaanam varenyam.
jat'aajoot'amadhye sphuradgaangavaarim
mahaadevamekam smaraami smaraarim.
mahesham suresham suraaraatinaasham
vibhum vishvanaatham vibhootyangabhoosham.
viroopaakshamindvarka-vahnitrinetram
sadaanandameed'e prabhum panchavaktram.
gireesham ganesham gale neelavarnam
gavendraadhirood'ham gunaateetaroopam.
bhavam bhaasvaram bhasmanaa bhooshitaangam
bhavaaneekalatram bhaje panchavaktram.
shivaakaanta shambho shashaankaardhamaule
maheshaana shoolin jat'aajoot'adhaarin.
tvameko jagadvyaapako vishvaroopah'
praseeda praseeda prabho poornaroopa.
paraatmaanamekam jagadbeejamaadyam
nireeham niraakaaramonkaaravedyam.
yato jaayate paalyate yena vishvam
tameesham bhaje leeyate yatra vishvam.
na bhoomirna chaapo na vahnirna vaayu-
rna chaakaashamaaste na tandraa na nidraa.
na choshnam na sheetam na desho na vesho
na yasyaasti moortistrimoortim tameed'e.
ajam shaashvatam kaaranam kaaranaanaam
shivam kevalam bhaasakam bhaasakaanaam.
tureeyam tamah'paaramaadyantaheenam
prapadye param paavanam dvaitaheenam.
namaste namaste vibho vishvamoorte
namaste namaste chidaanandamoorte.
namaste namaste tapoyogagamya
namaste namaste shrutijnyaanagamya.
prabho shoolapaane vibho vishvanaatha
mahaadeva shambho mahesha trinetra.
shivaakaanta shaanta smaraare puraare
tvadanyo varenyo na maanyo na ganyah'.
shambho mahesha karunaamaya shoolapaane
gaureepate pashupate pashupaashanaashin.
kaasheepate karunayaa jagadetadeka-
stvam hamsi paasi vidadhaasi maheshvaro'si.
tvatto jagadbhavati deva bhava smaraare
tvayyeva tisht'hati jaganmri'd'a vishvanaatha.
tvayyeva gachchhati layam jagadetadeesha
lingaatmakam hara charaacharavishvaroopin.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

59.6K

Comments

8tcm3

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |