अस्तु ते नतिरियं शशिमौले निस्तुलं हृदि विभातु मदीये।
स्कन्दशैलतनयासखमीशानन्दवल्ल्यधिपते तव रूपम्।
स्थास्नुजङ्गमगणेपु भवान्तर्यामिभावमवलम्ब्य समस्तम्।
निर्वहन् विहरसे तव को वा वैभव प्रभवतु प्रतिपत्तुम्।
विश्रुता भुवननिर्मितिपोषप्लोषणप्रतिभुवस्त्वयि तिस्रः।
मूर्तयः स्मरहराविरभूवन् निस्समं त्वमसि धाम तुरीयम्।
सुन्दरेण शशिकन्दलमौले तावकेन पदतामरसेन।
कृत्रिमेतरगिरः कुतुकिन्यः कुर्वते सुरभिलं कुरलं स्वम्।
ईशतामविदितावधिगन्धां प्रव्यनक्ति परमेश पदं ते।
साशयश्च निगमो विवृणीते कः परं भजतु नाथ विना त्वाम्।
सा मतिस्तव पदं मनुते या तद्वचो वदति यद्विभवं ते।
सा तनुस्सृजति या तव पूजां त्वत्परः किल नरः किमु जल्पैः।
कालकूटकवलीकृतिकालोद्दामदर्पदलनादिभिरन्यः।
कर्मभिश्शिव भवानिव विश्वं शश्वदेतदविता भविता कः।
रुक्मिणीपतिमृकण्डुसुतादिष्विन्दुचूड भवतः प्रसृता या।
सा दयाझरसुधारसधारावर्मिता मयि दृगस्तु नमस्ते।
astu te natiriyam shashimaule nistulam hri'di vibhaatu madeeye.
skandashailatanayaasakhameeshaanandavallyadhipate tava roopam.
sthaasnujangamaganepu bhavaantaryaamibhaavamavalambya samastam.
nirvahan viharase tava ko vaa vaibhava prabhavatu pratipattum.
vishrutaa bhuvananirmitiposhaploshanapratibhuvastvayi tisrah'.
moortayah' smaraharaavirabhoovan nissamam tvamasi dhaama tureeyam.
sundarena shashikandalamaule taavakena padataamarasena.
kri'trimetaragirah' kutukinyah' kurvate surabhilam kuralam svam.
eeshataamaviditaavadhigandhaam pravyanakti paramesha padam te.
saashayashcha nigamo vivri'neete kah' param bhajatu naatha vinaa tvaam.
saa matistava padam manute yaa tadvacho vadati yadvibhavam te.
saa tanussri'jati yaa tava poojaam tvatparah' kila narah' kimu jalpaih'.
kaalakoot'akavaleekri'tikaaloddaamadarpadalanaadibhiranyah'.
karmabhishshiva bhavaaniva vishvam shashvadetadavitaa bhavitaa kah'.
rukmineepatimri'kand'usutaadishvinduchood'a bhavatah' prasri'taa yaa.
saa dayaajharasudhaarasadhaaraavarmitaa mayi dri'gastu namaste.
Mahishasura Mardini Stotram Meaning
Mahishasura Mardini Stotram is a composition of Shankaracharya. It has many versions. This version has got 21 verses. Stotram means stuti, in praise o....
Click here to know more..Govinda Stuti
chidaanandaakaaram shrutisarasasaaram samarasam niraadhaaraadhaaram bhavajaladhipaaram paragunam.....
Click here to know more..10 Quotes on Haridwar That Capture Its Spiritual Essence
Haridwar is a city that is steeped in spirituality and mysticism. These 10 quotes capture the essence of this holy place in all its glory.....
Click here to know more..