व्योमकेशं कालकालं व्यालमालं परात्परम्|
देवदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्|
शूलहस्तं कृपापूर्णं व्याघ्रचर्माम्बरं शिवम्|
वृषारूढं प्रपन्नोऽस्मि कथं मे जायते भयम्|
अष्टमूर्तिं महादेवं विश्वनाथं जटाधरम्|
पार्वतीशं प्रपन्नोऽस्मि कथं मे जायते भयम्|
सुरासुरैश्च यक्षश्च सिद्धैश्चाऽपि विवन्दितम्|
मृत्युञ्जयं प्रपन्नोऽस्मि कथं मे जायते भयम्|
नन्दीशमक्षरं देवं शरणागतवत्सलम्|
चन्द्रमौलिं प्रपन्नोऽस्मि कथं मे जायते भयम्|
लोहिताक्षं भवाम्बोधितारकं सूर्यतेजसम्|
शितिकण्ठं प्रपन्नोऽस्मि कथं मे जायते भयम्|
शङ्करं लोकपालं च सुन्दरं भस्मधारिणम्|
वामदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्|
त्रिनेत्रं त्रिपुरध्वान्तध्वंसिनं विश्वरूपिणम्|
विरूपाक्षं प्रपन्नोऽस्मि कथं मे जायते भयम्|
कैलासशैलनिलयं तपःसक्तं पिनाकिनम्|
कण्ठेकालं प्रपन्नोऽस्मि कथं मे जायते भयम्|
प्रीतात्मानं महैश्वर्यदानं निर्वाणरूपिणम्|
गङ्गाधरं प्रपन्नोऽस्मि कथं मे जायते भयम्|
य इदं स्तोत्ररत्नाख्यं शिवस्य भयहारकम्|
पठेदनुदिनं धीमान् तस्य नास्ति भयं भुवि|
vyomakesham kaalakaalam vyaalamaalam paraatparam|
devadevam prapanno'smi katham me jaayate bhayam|
shoolahastam kri'paapoornam vyaaghracharmaambaram shivam|
vri'shaarood'ham prapanno'smi katham me jaayate bhayam|
asht'amoortim mahaadevam vishvanaatham jat'aadharam|
paarvateesham prapanno'smi katham me jaayate bhayam|
suraasuraishcha yakshashcha siddhaishchaa'pi vivanditam|
mri'tyunjayam prapanno'smi katham me jaayate bhayam|
nandeeshamaksharam devam sharanaagatavatsalam|
chandramaulim prapanno'smi katham me jaayate bhayam|
lohitaaksham bhavaambodhitaarakam sooryatejasam|
shitikant'ham prapanno'smi katham me jaayate bhayam|
shankaram lokapaalam cha sundaram bhasmadhaarinam|
vaamadevam prapanno'smi katham me jaayate bhayam|
trinetram tripuradhvaantadhvamsinam vishvaroopinam|
viroopaaksham prapanno'smi katham me jaayate bhayam|
kailaasashailanilayam tapah'saktam pinaakinam|
kant'hekaalam prapanno'smi katham me jaayate bhayam|
preetaatmaanam mahaishvaryadaanam nirvaanaroopinam|
gangaadharam prapanno'smi katham me jaayate bhayam|
ya idam stotraratnaakhyam shivasya bhayahaarakam|
pat'hedanudinam dheemaan tasya naasti bhayam bhuvi|
Lakshmi Stuti
आदिलक्ष्मि नमस्तेऽस्तु परब्रह्मस्वरूपिणि। यशो देहि धन....
Click here to know more..Navagraha Namaskara Stotram
deergham chaayurarogataam shubhamatim keertim cha sampachchayam satsantaanamabheesht'asaukhyanivaham sarvagrahaanugrahaat.....
Click here to know more..Upamaka Sri Venkateswara Swamy Temple
Lord Venkateswara manifested as a hunter at Upamaka on the Eastern coast to bless his devotees. This is Upamaka Sri Venkateswara Swamy Temple.....
Click here to know more..