Shiva Mahimna Stotram

महिम्नः पारं ते परमविदुषो यद्यसदृशीमहिम्नः पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः।अतीतः पन्थानं तव च महिमा वाङ्मनसयोःअतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयःपदे त्वर्वाचीने पतति न मनः कस्य न वचः।मधुस्फीता वाचः परमममृतं निर्मितवतःतव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्।मम त्वेतां वाणीं गुणकथनपुण्येन भवतःपुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता।तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु।अभव्यानामस्मिन् वरद रमणीयामरमणींविहन्तुं व्याक्रोशीं विदधत इहैके जडधियः।किमीहः किंकायः स खलु किमुपायस्त्रिभुवनंकिमाधारो धाता सृजति किमुपादान इति च।अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियःकुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः।अजन्मानो लोकाः किमवयववन्तोऽपि जगतांअधिष्ठातारं किं भवविधिरनादृत्य भवति।अनीशो वा कुर्याद् भुवनजनने कः परिकरोयतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे।त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमितिप्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषांनृणामेको गम्यस्त्वमसि पयसामर्णव इव।महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनःकपालं चेतीयत्तव वरद तन्त्रोपकरणम् सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितांन हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति।ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदंपरो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये।समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इवस्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता।तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधःपरिच्छेतुं यातावनिलमनलस्कन्धवपुषः।ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति।अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरंदशास्यो यद्बाहूनभृतरणकण्डूपरवशान्।शिरःपद्मश्रेणीरचितचरणाम्भोरुह-बलेःस्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्।अमुष्य त्वत्सेवासमधिगतसारं भुजवनंबलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः।अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसिप्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः।यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतींअधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोःन कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः।अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपाविधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः।स कल्माषः कण्ठे तव न कुरुते न श्रियमहोविकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः।असिद्धार्था नैव क्वचिदपि सदेवासुरनरेनिवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।स पश्यन्नीश त्वामितरसुरसाधारणमभूत्स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः।मही पादाघाताद् व्रजति सहसा संशयपदंपदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम्।मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटाजगद्रक्षायै त्वं नटसि ननु वामैव विभुता।वियद्व्यापी तारागणगुणितफेनोद्गमरुचिःप्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।जगद्द्वीपाकारं जलधिवलयं तेन कृतमितिअनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः।रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथोरथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति।दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिःविधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः।हरिस्ते साहस्रं कमल बलिमाधाय पदयोःयदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्।गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषःत्रयाणां रक्षायै त्रिपुरहर  जागर्ति जगताम्।क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतांक्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवंश्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः।क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतांऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः।क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनःध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः।प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरंगतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा।धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुंत्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः।स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।यदि स्त्रैणं देवी यमनिरतदेहार्धघटनात्अवैति त्वामद्धा बत वरद मुग्धा युवतयः।श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराःचिताभस्मालेपः स्रगपि नृकरोटीपरिकरः।अमङ्गल्यं शीलं तव भवतु नामैवमखिलंतथापि स्मर्तॄणां वरद परमं मङ्गलमसि।मनः प्रत्यक् चित्ते सविधमविधायात्तमरुतःप्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गतिदृशः।यदालोक्याह्लादं ह्रद इव निमज्यामृतमयेदधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्।त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहःत्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरंन विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि।त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति।तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिःसमस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम्।भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्तथा भीमेशानाविति यदभिधानाष्टकमिदम्।अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपिप्रियायास्मैधाम्ने प्रणिहितनमस्योऽस्मि भवते।नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमःनमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमःनमः सर्वस्मै ते तदिदमतिसर्वाय च नमः।बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमःप्रबलतमसे तत् संहारे हराय नमो नमः।जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमःप्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः।कृश-परिणति-चेतः क्लेशवश्यं क्व चेदंक्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः।इति चकितममन्दीकृत्य मां भक्तिराधाद्वरद चरणयोस्ते वाक्यपुष्पोपहारम्।असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रेसुरतरुवरशाखा लेखनी पत्रमुर्वी।लिखति यदि गृहीत्वा शारदा सर्वकालंतदपि तव गुणानामीश पारं न याति।असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेःग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य।सकल-गण-वरिष्ठः पुष्पदन्ताभिधानःरुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार।अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः।स भवति शिवलोके रुद्रतुल्यस्तथाऽत्रप्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च।महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्।दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः।महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्।कुसुमदशननामा सर्वगन्धर्वराजःशशिधरवरमौलेर्देवदेवस्य दासः।स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः।सुरगुरुमभिपूज्य स्वर्गमोक्षैकहेतुंपठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः।व्रजति शिवसमीपं किन्नरैः स्तूयमानःस्तवनमिदममोघं पुष्पदन्तप्रणीतम्।आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम्।अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्।इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः।अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः।तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।यादृशोऽसि महादेव तादृशाय नमो नमः।एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।सर्वपाप-विनिर्मुक्तः शिव लोके महीयते।श्रीपुष्पदन्तमुखपङ्कजनिर्गतेनस्तोत्रेण किल्बिषहरेण हरप्रियेण।कण्ठस्थितेन पठितेन समाहितेनसुप्रीणितो भवति भूतपतिर्महेशः।

 mahimnah' paaram te paramavidusho yadyasadri'shee
stutirbrahmaadeenaamapi tadavasannaastvayi girah'.
athaa'vaachyah' sarvah' svamatiparinaamaavadhi gri'nan
mamaapyesha stotre hara nirapavaadah' parikarah'.
ateetah' panthaanam tava cha mahimaa vaangmanasayoh'
atadvyaavri'ttyaa yam chakitamabhidhatte shrutirapi.
sa kasya stotavyah' katividhagunah' kasya vishayah'
pade tvarvaacheene patati na manah' kasya na vachah'.
madhuspheetaa vaachah' paramamamri'tam nirmitavatah'
tava brahman kim vaagapi suragurorvismayapadam.
mama tvetaam vaaneem gunakathanapunyena bhavatah'
punaameetyarthe'smin puramathana buddhirvyavasitaa.
tavaishvaryam yattajjagadudayarakshaapralayakri't
trayeevastu vyastam tisrushu gunabhinnaasu tanushu.
abhavyaanaamasmin varada ramaneeyaamaramaneem
vihantum vyaakrosheem vidadhata ihaike jad'adhiyah'.
kimeehah' kinkaayah' sa khalu kimupaayastribhuvanam
kimaadhaaro dhaataa sri'jati kimupaadaana iti cha.
atarkyaishvarye tvayyanavasara duh'stho hatadhiyah'
kutarko'yam kaamshchit mukharayati mohaaya jagatah'.
ajanmaano lokaah' kimavayavavanto'pi jagataam
adhisht'haataaram kim bhavavidhiranaadri'tya bhavati.
aneesho vaa kuryaad bhuvanajanane kah' parikaro
yato mandaastvaam pratyamaravara samsherata ime.
trayee saankhyam yogah' pashupatimatam vaishnavamiti
prabhinne prasthaane paramidamadah' pathyamiti cha.
rucheenaam vaichitryaadri'jukut'ila naanaapathajushaam
nri'naameko gamyastvamasi payasaamarnava iva.
mahokshah' khat'vaangam parashurajinam bhasma phaninah'
kapaalam cheteeyattava varada tantropakaranam
suraastaam taamri'ddhim dadhati tu bhavadbhoopranihitaam
na hi svaatmaaraamam vishayamri'gatri'shnaa bhramayati.
dhruvam kashchit sarvam sakalamaparastvadhruvamidam
paro dhrauvyaa'dhrauvye jagati gadati vyastavishaye.
samaste'pyetasmin puramathana tairvismita iva
stuvan jihremi tvaam na khalu nanu dhri'sht'aa mukharataa.
tavaishvaryam yatnaad yadupari virinchirhariradhah'
parichchhetum yaataavanilamanalaskandhavapushah'.
tato bhaktishraddhaabharagurugri'nadbhyaam girisha yat
svayam tasthe taabhyaam tava kimanuvri'ttirna phalati.
ayatnaadaasaadya tribhuvanamavairavyatikaram
dashaasyo yadbaahoonabhri'taranakand'ooparavashaan.
shirah'padmashreneerachitacharanaambhoruha-baleh'
sthiraayaastvadbhaktestripurahara visphoorjitamidam.
amushya tvatsevaasamadhigatasaaram bhujavanam
balaat kailaase'pi tvadadhivasatau vikramayatah'.
alabhyaapaataale'pyalasachalitaangusht'hashirasi
pratisht'haa tvayyaaseed dhruvamupachito muhyati khalah'.
yadri'ddhim sutraamno varada paramochchairapi sateem
adhashchakre baanah' parijanavidheyatribhuvanah'.
na tachchitram tasmin varivasitari tvachcharanayoh'
na kasyaapyunnatyai bhavati shirasastvayyavanatih'.
akaand'abrahmaand'akshayachakitadevaasurakri'paa
vidheyasyaa''seed yastrinayana visham samhri'tavatah'.
sa kalmaashah' kant'he tava na kurute na shriyamaho
vikaaro'pi shlaaghyo bhuvanabhayabhangavyasaninah'.
asiddhaarthaa naiva kvachidapi sadevaasuranare
nivartante nityam jagati jayino yasya vishikhaah'.
sa pashyanneesha tvaamitarasurasaadhaaranamabhoot
smarah' smartavyaatmaa na hi vashishu pathyah' paribhavah'.
mahee paadaaghaataad vrajati sahasaa samshayapadam
padam vishnorbhraamyad bhujaparigharugnagrahaganam.
muhurdyaurdausthyam yaatyanibhri'tajat'aataad'itatat'aa
jagadrakshaayai tvam nat'asi nanu vaamaiva vibhutaa.
viyadvyaapee taaraaganagunitaphenodgamaruchih'
pravaaho vaaraam yah' pri'shatalaghudri'sht'ah' shirasi te.
jagaddveepaakaaram jaladhivalayam tena kri'tamiti
anenaivonneyam dhri'tamahima divyam tava vapuh'.
rathah' kshonee yantaa shatadhri'tiragendro dhanuratho
rathaange chandraarkau rathacharanapaanih' shara iti.
didhakshoste ko'yam tripuratri'namaad'ambara vidhih'
vidheyaih' kreed'antyo na khalu paratantraah' prabhudhiyah'.
hariste saahasram kamala balimaadhaaya padayoh'
yadekone tasmin nijamudaharannetrakamalam.
gato bhaktyudrekah' parinatimasau chakravapushah'
trayaanaam rakshaayai tripurahara jaagarti jagataam.
kratau supte jaagrat tvamasi phalayoge kratumataam
kva karma pradhvastam phalati purushaaraadhanamri'te.
atastvaam samprekshya kratushu phaladaanapratibhuvam
shrutau shraddhaam badhvaa dri'd'haparikarah' karmasu janah'.
kriyaadaksho dakshah' kratupatiradheeshastanubhri'taam
ri'sheenaamaartvijyam sharanada sadasyaah' suraganaah'.
kratubhramshastvattah' kratuphalavidhaanavyasaninah'
dhruvam kartum shraddhaa vidhuramabhichaaraaya hi makhaah'.
prajaanaatham naatha prasabhamabhikam svaam duhitaram
gatam rohid bhootaam riramayishumri'shyasya vapushaa.
dhanushpaaneryaatam divamapi sapatraakri'tamamum
trasantam te'dyaapi tyajati na mri'gavyaadharabhasah'.
svalaavanyaashamsaa dhri'tadhanushamahnaaya tri'navat
purah' plusht'am dri'sht'vaa puramathana pushpaayudhamapi.
yadi strainam devee yamaniratadehaardhaghat'anaat
avaiti tvaamaddhaa bata varada mugdhaa yuvatayah'.
shmashaaneshvaakreed'aa smarahara pishaachaah' sahacharaah'
chitaabhasmaalepah' sragapi nri'karot'eeparikarah'.
amangalyam sheelam tava bhavatu naamaivamakhilam
tathaapi smartree'naam varada paramam mangalamasi.
manah' pratyak chitte savidhamavidhaayaattamarutah'
prahri'shyadromaanah' pramadasalilotsangatidri'shah'.
yadaalokyaahlaadam hrada iva nimajyaamri'tamaye
dadhatyantastattvam kimapi yaminastat kila bhavaan.
tvamarkastvam somastvamasi pavanastvam hutavahah'
tvamaapastvam vyoma tvamu dharaniraatmaa tvamiti cha.
parichchhinnaamevam tvayi parinataa bibhrati giram
na vidmastattattvam vayamiha tu yat tvam na bhavasi.
trayeem tisro vri'tteestribhuvanamatho treenapi suraan
akaaraadyairvarnaistribhirabhidadhat teernavikri'ti.
tureeyam te dhaama dhvanibhiravarundhaanamanubhih'
samasta-vyastam tvaam sharanada gri'naatyomiti padam.
bhavah' sharvo rudrah' pashupatirathograh' sahamahaan
tathaa bheemeshaanaaviti yadabhidhaanaasht'akamidam.
amushmin pratyekam pravicharati deva shrutirapi
priyaayaasmaidhaamne pranihitanamasyo'smi bhavate.
namo nedisht'haaya priyadava davisht'haaya cha namah'
namah' kshodisht'haaya smarahara mahisht'haaya cha namah'.
namo varshisht'haaya trinayana yavisht'haaya cha namah'
namah' sarvasmai te tadidamatisarvaaya cha namah'.
bahularajase vishvotpattau bhavaaya namo namah'
prabalatamase tat samhaare haraaya namo namah'.
janasukhakri'te sattvodriktau mri'd'aaya namo namah'
pramahasi pade nistraigunye shivaaya namo namah'.
kri'sha-parinati-chetah' kleshavashyam kva chedam
kva cha tava gunaseemollanghinee shashvadri'ddhih'.
iti chakitamamandeekri'tya maam bhaktiraadhaad
varada charanayoste vaakyapushpopahaaram.
asitagirisamam syaat kajjalam sindhupaatre
surataruvarashaakhaa lekhanee patramurvee.
likhati yadi gri'heetvaa shaaradaa sarvakaalam
tadapi tava gunaanaameesha paaram na yaati.
asurasuramuneendrairarchitasyendumauleh'
grathitagunamahimno nirgunasyeshvarasya.
sakala-gana-varisht'hah' pushpadantaabhidhaanah'
ruchiramalaghuvri'ttaih' stotrametachchakaara.
aharaharanavadyam dhoorjat'eh' stotrametat
pat'hati paramabhaktyaa shuddha-chittah' pumaan yah'.
sa bhavati shivaloke rudratulyastathaa'tra
prachuratara-dhanaayuh' putravaan keertimaamshcha.
maheshaannaaparo devo mahimno naaparaa stutih'.
aghoraannaaparo mantro naasti tattvam guroh' param.
deekshaa daanam tapasteertham jnyaanam yaagaadikaah' kriyaah'.
mahimnastava paat'hasya kalaam naarhanti shod'asheem.
kusumadashananaamaa sarvagandharvaraajah'
shashidharavaramaulerdevadevasya daasah'.
sa khalu nijamahimno bhrasht'a evaasya roshaat
stavanamidamakaarsheed divyadivyam mahimnah'.
suragurumabhipoojya svargamokshaikahetum
pat'hati yadi manushyah' praanjalirnaanyachetaah'.
vrajati shivasameepam kinnaraih' stooyamaanah'
stavanamidamamogham pushpadantapraneetam.
aasamaaptamidam stotram punyam gandharvabhaashitam.
anaupamyam manohaari sarvameeshvaravarnanam.
ityeshaa vaangmayee poojaa shreemachchhankarapaadayoh'.
arpitaa tena deveshah' preeyataam me sadaashivah'.
tava tattvam na jaanaami keedri'sho'si maheshvara.
yaadri'sho'si mahaadeva taadri'shaaya namo namah'.
ekakaalam dvikaalam vaa trikaalam yah' pat'hennarah'.
sarvapaapa-vinirmuktah' shiva loke maheeyate.
shreepushpadantamukhapankajanirgatena
stotrena kilbishaharena harapriyena.
kant'hasthitena pat'hitena samaahitena
supreenito bhavati bhootapatirmaheshah'.

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |