Vishwanatha Ashtakam

गङ्गातरङ्गरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम्।
नारायणप्रियमनङ्गमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम्।
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम्।
वामेन विग्रहवरेण कलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम्।
भूताधिपं भुजगभूषणभूषिताङ्गं
व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।
पाशाङ्कुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम्।
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपञ्चबाणम्।
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम्।
पञ्चाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुङ्गवपन्नगानाम्।
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम्।
तेजोमयं सगुणनिर्गुणमद्वितीय-
मानन्दकन्दमपराजितमप्रमेयम्।
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम्।
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम्।
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम्।
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ।
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम्।
वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम्।

gangaatarangaramaneeya- jat'aakalaapam
gaureenirantara- vibhooshitavaamabhaagam.
naaraayanapriyam- anangamadaapahaaram
vaaraanaseepurapatim bhaja vishvanaatham.
vaachaamagocharam- anekagunasvaroopam
vaageeshavishnusura- sevitapaadapeet'ham.
vaamena vigrahavarena kalatravantam
vaaraanaseepurapatim bhaja vishvanaatham.
bhootaadhipam bhujagabhooshanabhooshitaangam
vyaaghraajinaambaradharam jat'ilam trinetram.
paashaankushaabhayavara- pradashoolapaanim
vaaraanaseepurapatim bhaja vishvanaatham.
sheetaamshushobhita- kireet'aviraajamaanam
bhaalekshanaanala- vishoshitapanchabaanam.
naagaadhipaarachita- bhaasurakarnapooram
vaaraanaseepurapatim bhaja vishvanaatham.
panchaananam duritamattamatangajaanaam
naagaantakam danujapungavapannagaanaam.
daavaanalam maranashokajaraat'aveenaam
vaaraanaseepurapatim bhaja vishvanaatham.
tejomayam sagunanirgunamadviteeya-
maanandakandam- aparaajitamaprameyam.
naagaatmakam sakalanishkalamaatmaroopam
vaaraanaseepurapatim bhaja vishvanaatham.
raagaadidosharahitam svajanaanuraagam
vairaagyashaantinilayam girijaasahaayam.
maadhuryadhairyasubhagam garalaabhiraamam
vaaraanaseepurapatim bhaja vishvanaatham.
aashaam vihaaya parihri'tya parasya nindaam
paape ratim cha sunivaarya manah' samaadhau.
aadaaya hri'tkamalamadhyagatam paresham
vaaraanaseepurapatim bhaja vishvanaatham.
vaaraanaseepurapateh' stavanam shivasya
vyaakhyaatamasht'akamidam pat'hate manushyah'.
vidyaam shriyam vipulasaukhyamanantakeertim
sampraapya dehavilaye labhate cha moksham.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |